________________
उद्देशक :-६, मूल - १४९, [भा. २५२२]
१६७ निष्कारणमाचार्यस्य पादान्न प्रमार्जयति तदा मासलघु, अथात्मीयेन रजोहरणेन पादप्रोञ्छनेन वा अन्यपादप्रमार्जनतः परिभुक्तेन प्रमार्जयंति, तदापि मासलघु । यदि वहिर्सवतेः सागारिकस्तिष्ठतीत्याचार्यस्य पादानप्रस्फोटितास्तर्हि वसतेरन्तः प्रविष्टस्य प्रस्फोटनीयास्तत्रायं विधिः[भा.२५२३] विपुलाए अपरिभोगेअप्पणउवासए व चिट्ठस्स ।
एमेव भिक्खुयस्स वि नवरिंबाहिं चिरयरंतु ।। - वृ-यदि विपुला वसतिस्तर्हि तस्यां विपुलायां वसतावपरिभोगेअवकाशे आचार्येण स्थित्वा पादाः प्रस्फोटयितव्याः, । अथसंकटा वसतिस्तर्हि आचार्यस्य आत्मीयोवेण्टकाद्यवकाशस्तत्र ऐर्यापथिकी प्रतिक्रम्योपविष्टस्य पादाः प्रमार्जनीयास्तेचकुशलेनसाधुनातथाप्रमार्जनीया यथाऽन्ये साधवोधूल्या नभ्रियन्ते यथाआचयस्योक्तमेव भिक्षोरपिद्रष्टव्यं, नवरंबहिर्वसतेःसागरिकस्तिष्ठति । ततश्चिरतरमपि कालंप्रतीक्षेत, यावच्चलः सागारिको व्यतिक्रामति यदिपुनर्भिक्षुवसतेर्बहिः सागारिकाभावेऽपिपादान् (अ) प्रस्फोट्यवसतेरन्तः प्रविशतितदा तस्य प्रायश्चित्तंमासलघु । [भा.२५२४] . निगिज पमज्जाही अभणंतस्सेवमासियं गुरुणो ।
पासरएखमगादी चोयगकजागते दोसा ।। वृ-यदिबहिः सागारिकइति कृत्वावसतेरन्तः पादाःस्फोटयितव्याः । ततः सङ्कटायांवसतौपादान् प्रमार्जयितुमुपस्थितंसाधुमाचार्योब्रूते-आर्यनिगृह्य पादान्प्रमार्जय । किमुक्तंभवति ।तथायतनया पादान्प्रमार्जय । यथापादधूल्यानकोऽपिसाधुधियते । अथैवं नब्रूतेततएवमभणतोगुरोः प्रायश्चित्तं मासलघु, । अथ पादरसाक्षपकादयः खरंट्येरन् । तथाचसति वक्ष्यमाणा दोषाः । अत्रचोदक आहआचार्यःकस्माद्बहिर्गच्छति ।सूरिराह-कार्यागतेकार्येषुसमापतितेष्वगतेदोषास्तस्माद्गच्छति । अधुना पायरएखमगादी इत्येतद्वयाख्यानयति[भा.२५२५] तवसोसितो वखमगोइड्डिमावुड्डो कोच्चितो वावि ।
माभंडणखमगाइतिसुत्तनिगिज्झजयणाए ।। वृ- तपसा शोषितस्तपःशोषित क्षपकः तस्य त्वल्पेऽप्यपराधे द्वेषोजायते ततः स आचार्यपादप्रमार्जनधूल्या विकीर्णः कुपितोभवेत्कुपितश्चसन्भंडनंकृत्वाअन्यत्रगच्छेप्रविशेत्प्रतिभज्यते वा, अथवा कोपिऋद्धिमान् वृद्धो राजादिः प्रव्रजितः सपादधूल्याऽवकीर्णोरुष्टः सन्भंडनादिकुर्यात्, कोच्चितो नाम शैक्षकः प्रव्रजितः सोपि रुष्टः प्रतिभज्येत तस्मात् क्षपकादि मा भंडनं कार्षीदिति सूत्रे निगिज्झ निगिज्झनिगिज्झेत्युक्तमस्याप्ययमर्थोयतनयेति । ।सम्प्रतिचोयगे कज्जागते दोसा इति[भा.२५२६] थाणे कुप्पतेखमगो किचेवगुरुस्स निगमोभणितो ।
भणइकुलगणकज्जेचेइयगमनंच पव्वेसु ।। वृ-स्थाने कुप्यतिक्षपकस्तथाहिस पादधूल्यावकीर्यते ततो मा कोपं कार्षीत् किञ्चिद्गुरोराचार्यस्य निर्गमः ।केन कारणेन भणितस्तत्कारणमेव नास्तियेन कारणेन बहिराचार्यय निर्गमनं, आचार्य आहभण्यते-अत्रोत्तरंदीयतेकुलकार्येगणकार्येउपलक्षणमेतत् ।संघकार्येचबहुविधेसमापतितेतथापर्वसु पाक्षिकादिषु चैत्यानां सर्वेषामपि नमनमवश्यं कर्तव्यमिति हेतोश्चाचार्यस्य वसतिर्बहिर्गमनं[भा.२५२७] । जति एवं निग्गमणेभणातितोवाहि चिट्ठिएपुच्छे ।
वुच्चति वहिअच्छंतेवाचोयग गुरुणो इमे दोसा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org