________________
१६४
ज्ञातविधिं द्रष्टुमागतस्तस्य साधोर्यः प्रव्राजक आचार्यः स लभते ।
[ भा. २५०९]
व्यवहार-छेदसूत्रम् - २६ / १४८
जे पुन अभावेण धम्मकही सुंदरोत्ति वा सोउं । आउवसामिय तेहिं, तेसिं चिय ते हवंती उ ।।
बृ- ये पुनर्यथाभावेन यदि वा ये सुन्दरो धर्मकथीति श्रोतुमागताः सन्तस्तैर्धर्मकथ्याभिरुपशामिताः प्रव्रज्यापरिणामं ग्राहितास्ते तेषामेव भवन्ति ।।
[भा. २५१०] अनेहिं कारणेहिंव, गच्छंताणं तु जयण (णा) एसेव । ववहारो सेहस्स य ताइं च इमाई कज्जाई ।।
वृ- आस्तां स्वजनवन्दापनाय ग्लानप्रयोजनेन वा ज्ञातविधिगतानां यतना प्रागुक्ता भवति । अन्यैर्वा कारणैर्वक्ष्यमाणैर्ज्ञातविधिं गच्छतामेषैवानन्तरो दिना यतना । एष एव च शैक्षस्य विषयेऽनन्तरोदितआभवनव्यवहारः तानि चान्यानि कार्याणि कारणानि इमानि तान्येवाहतवसोसिय अप्पायण उमेव असंथरंत गच्छेज्जा । रमणि वा खेत्तं कालज्जोग्गं तु गच्छस्स ।।
[भा. २५११]
वृ- तपसा विकृष्टेन शोषितस्तपः शोषितः, स्वजनाश्च प्रचुरदानास्तत आप्यायननिमित्तं सरिवारो ज्ञातविधिं व्रजेत् । अथवा अवमं दुर्भिक्षं जातं तत्रासंस्तरन्तो ज्ञातविधिं गच्छेयुः । रमणीयं वा तत्क्षेत्रं गच्छस्य त्रिकालयोग्यं ततो गच्छन्ति । त्रिकालयोग्यतामेव भावयति ।।
[भा. २५१२]
वासे निचिक्खिल्लं सीयलदव उरमेव गिम्हासु । सिसिरे य घननिवाया वसही तह घठमठाय ।।
वृ-वर्षे वर्षाकाले निश्चिक्खिल्लं कर्दमाभावः ग्रीष्मकाले प्रचुरं शीतलं द्रवं लभ्यते । शिशिरे शीतकाले घनमतिशयेन निवाता वसतिर्लभ्यते घृष्टा मृष्टा च ।
[भा. २५१३]
छिनमंडवं च तयं सपक्खपरपक्खविरहितो माणं । पत्तेय उग्गत्तिय, काऊणं तत्थ गच्छेज्जा ।।
वृ- यदन्यत् क्षेत्रं गन्तव्यं तत् च्छिन्नमंडवं यत्र तु स्वजनाः सन्ति, तत्स्वपक्षपरपक्षकृतापमानविरहितं गाथायामपमानशब्दस्यान्यथोपनिपातः प्राकृतत्वात्प्रत्येकं ग्लानबालादीनामवग्रह उपष्टम्भश्च जायते इति कृत्वा इति हेतोः तत्र ज्ञातिविधौ गच्छेत् ।।
[भा. २५१४]
उवदेसं काहामि य धम्मं गाहिस्स पव्वयाविस्सं ।
सड्डाण व वुग्गाहे भिच्छगमादी ततो गच्छे ।।
वृ- धर्मोपदेशं वा स्वजनानां करिष्यामि यदि वा धर्मं श्रावकधर्मं ग्राहयिष्यामि । अथवा ते निष्क्रमितुकामा वर्तन्ते । ततः प्रव्राजयिष्यामि दानश्रद्धानि वा तानि कुलानि भिक्षुकादिर्व्युद्ग्राहयेत् । तत एतैः कारणैर्ज्ञातविधिं गच्छेत् ।
मू. (१४९) आयरिय उवज्झायरस गणंसि पंच अइसेसा पन्नत्ता, तं जहा- आयरिय उवज्झाए अंतो उवस्सयस्स पाए निगिज्झिय निगिज्झिय पप्फोडेमाणे वा पमज्जेमाणे वा नो अइक्कमइ, आयरिय उवज्झाए अंतो उवस्सयस्स उच्चारपासवणं विगिञ्चमाणे वा विसोहेमाणे वा नो अइक्कमइ, आयरिय उवज्झाए पभृ वेयावडियं इच्छा करेजा इच्छा नो करेजा, आयरिय उवज्झाए अंतोउवस्सयस्स एगरायं वा दुरायं वा वसमाणे नो अइक्कमइ; आयरिय उवज्झाए पभू वेयावडियं इच्छा करेजा इच्छा नो करेजा, आयरिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org