________________
१६३
उद्देशकः-६, मूल - १४८, [भा. २५०१] साधुस्वजनानां स्वजनोऽन्यस्य कस्यापि ग्लानस्य क्रियां करोति । ततस्तत्र ग्लानोज्ञातविधिनीयते । यतस्तत्र ग्लानस्याभ्यङ्गं शिरावेधोऽपानमपानकर्म च्छेदेनापनीयानि छेदापनीयानि । एतानि सर्वाणि यथाकृतानिपुरःकर्मपश्चात्करमरहितानि भवन्ति । एतदेव स्पष्टंभावयति[भा.२५०२] जइनीयाणगिलाणो नीओ विज्जो वकुणइअनस्स ।
तत्थहुनपच्छकम्मंजायइअब्भंगमादीसु ।। वृ-यदि निजकानांसम्बन्धी ग्लानो वैद्यो वा निजकोऽन्यस्य कस्यापिग्लानस्य कुरुते चिकित्सां, तत्रहुनिश्चितंन पश्चात्कर्माभ्यङ्गादिषुजायते, कथं नजायतेइत्याह[भा.२५०३] पुव्वं चमंगलठा उप्पेउंजइ करेइ गिहियाणं ।
सिरवेधबत्थिकम्माइएसुनउपच्छकम्मेयं ।। वृ- पूर्वं यदि मङ्गलार्थं साधु उप्पेउं देशीपदमेतत् । अभ्यङ्गध पश्चाद् गृहिकाणां गृहस्थानां करोत्यभ्यङ्गमेतत्पश्चात्कर्मनभवति । एवं शिरावेधवस्तिकर्मादिष्वपिपूर्वसाधौ कृत्वा पश्चाद्गृहस्थेषु क्रियमाणेषुन पश्चात्कर्म ।। [भा.२५०४] अत्तठा उवनीयाओसहमादी हवंतितेचेव ।
पच्छाहारो यतेहिं अहाकडोहोइसाहुस्स ।। वृ-आत्मार्थयान्युपनीतानि औषधादीनि गृहस्थैस्तान्येवसाधोरपिभवन्ति । पंथ्याहारेऽपिचतत्र साधोर्यथाकृतो भवतिततोनपश्चात्कर्म ।। [भा.२५०५] अगिलाणे उगिहिम्मी पुव्वुत्ताएकरतिजयणाए ।
. अनत्थपुन अलंभेनायविहिनेतिअतरंतं ।। वृ-यदि निजकानांसम्बन्धी न कश्चित् ग्लानो नापि निजको वैद्योऽन्यस्य चिकित्सां करोति, तदा गृहिणि गृहस्थे अग्लानेऽन्यत्र पूर्वोक्तया यतनया पर्वं कल्पाध्ययने ग्लानसूत्रे चिकित्सा यतनोक्ता, तया चिकित्सां कुर्वन्ति । तथान्यत्रौषधानां लाभो नास्ति, तत आह-अन्यत्र पुनरौषधानामलाभे ज्ञातविधिमनन्तरं तं ग्लानं नयन्ति, ।तदेवं ग्लानविधिरप्युक्तः ।।। [भा.२५०६] अहुणा उलाभचिन्ता, तत्थगयाणंइमा हवइतेसिं।
जइसव्वेगायरियस्स, होतितो मग्गणानस्थि ।। वृ-अधुना तेषां तत्र गतानां ज्ञातविधौ गतानामियं लाभचिन्ता भवति । यदि ते धर्मकथ्यादयः सर्वेऽप्येकस्याचार्यस्य भवन्ति, तर्हि नास्तिमार्गणा सर्वमाचार्यस्याभवतीतिभावः ।। [भा.२५०७] संतासंतसतीए, अहअणगणाबिइज्जगानीया ।
तत्थ इममग्गणा ऊआभव्वे होइनायव्वा ।। वृ-सदभावोनामसन्तिसाधवः, परंन धर्मकथादिषुकुशला असद्भावो मूलतएव नसन्तिसाधव एवं सदभावेनासदभावेन वायेऽन्यगणसक्ता द्वितीयका नीतास्तेषामियमाभाव्ये मार्गणाभवति । [भा.२५०८] जंसोउवसामेइतन्निसाए य आगयाजे उ ।
तेसव्वे आयरितो, लभतेपव्वावगोतस्स ।। वृ- स ज्ञातविधिमागतः स तु यमुपशमयति प्रव्रज्यापरिणामं ग्राहयति, ये च तन्निश्रया तस्य ज्ञातिविधिमागतस्य निश्रया स्वजनोऽयमस्माकमिति बुद्धया तत्समीपमागतास्तान् सर्वान् यो For Private & Personal Use Only
www.jainelibrary.org
Jain Education International