________________
१६२
व्यवहार-छेदसूत्रम्-२-६/१४८ वृ-बालकपृच्छादिभिरादिशब्दात्बालकोल्लापादिश्चपिएडनियुक्तिप्रसिद्धैस्तथाआदरानादराभ्यां च योग्यमयोग्यं ज्ञात्वा यत्तत्र च योग्य श्रमणप्रायोग्यं प्रतिभाति तद्गृह्णाति । वरवृषभः द्रव्यप्रमाणंच जानीयात् । कियत् कुटुम्बमन्यद्वा भोजकं कयद्वाराद्धमित्येवं यद्यावत् प्रायोग्यं प्रतिभासते तावत् गृह्णीयात् ।सम्प्रत्येतदेवसविशेषतरमाह[भा.२४९६] दव्वपमाणगणणा खारिया फोडियातहेव अद्धाय ।
संविण एगठाणा अणेगसाहसु पन्नरस ।। वृ- द्रव्यं प्रमाण नाम द्रव्याणां गणना यथा एतावन्तोऽत्रौदनभेदा एतावन्तिचशाकविधानानि । इयंतश्च खाद्यविशेषा एतावन्ति च द्रक्षापानकादीनि पानकानि तथा क्षारितानि नाम यानि लवणखरण्टितानिशालनकान्यास्तानानीत्यर्थः । फोडितंजीरकहिंगुधूपवासितंएतत्सर्वज्ञातव्यं, (तथा अश्राकालो भिक्षाया ज्ञातव्यो अन्यथा अवष्वक(क)णादयो दोषाः स्युः, तथा संविग्ना एकस्थाना एकसंघाटात्मकाः प्रविशंति,ततःकल्पते, अनेकसाधुपुअनेकेषु साधुसंघाटकेषुप्रविशत्सुन कल्पते यतस्तत्रनियमादाघाकर्मरहिता उद्देशिकादयः पंचदशदोषाः एतदेव विवरीषुःप्रथमतोद्रव्यप्रमाणमाह[भा.२४९७] सत्तविहमोयणोखलुशालीवीही य कोदवजय ।
गोहुमरालग आरणकूरखज्जा यअनेगविहा ।। वृ- सप्तविधो मकारोऽलाक्षणिकओदनः कूरस्तद्यथा-१ शालि कलमशाल्यादिकूरः, २ व्रीहि सामान्यतन्दुलौदनः ३ कोद्रवकूरो ४ वयकूरः गोधूमकूरो ६ लाककूरः ७ अकृष्टपच्यारण्यव्रीहिकूरश्च खाद्यानिचानेकविधानि ।। [भा.२४९८] सागविहाणाय तहाखारियमादीणिवंजणाइंच ।
खंडादिपाणगाणियनाउंतेसिंतुपरिमाणं ।। वृ-शाकविधानानि प्राजमनकानि क्षारितादीनि आदिशब्दात् स्फोटितपरिग्रहो व्यञ्जनानि तथा खण्डादिपानकानिआदिशब्दात्द्राक्षादिपरिग्रहः । तेषामोदनादीनां परिमाणंज्ञात्वा किमित्याह[भा.२४९९] परिमियभत्तगदाणेदसुवक्खडियंमिएगभत्तठो ।
अपरिमिते आरेण विगेण्हइएवं तुजंजोगं ।। वृ- परिमितभक्तकदाने परिमितानां भक्तकदाने परिमितानां भक्तकमेभिर्दातव्यमिति निश्यये यावद्दशानांयोग्यमुपस्कृतंतावत्येकभक्तार्थोग्राह्यः । एकयोग्यंतत्रभक्तंग्राह्यमितिभावः । अपरिमिते अपरिमितभक्तकदाने दशानामारतोऽपि नवानामष्टानां वा योग्यं यदुपस्कृतं तत्रैवं स्थानपरिणामचिन्ताव्यतिरेकेण यत् योग्यं तद्यावत्पर्याप्तं गृह्णाति ।। _[भा.२५००] अद्धा यजाणियव्वा इहरा उसकणादयोदोसा ।
संविगेसंघाडोएगोइयरेसु न विसंति ।। वृ-अद्धा भिक्षावेलाज्ञातव्या, ।इतथाअवष्वष्कणादयोदोषाभवेयुस्तथासंविगेसंविग्नानामेकः संघाटो यत्रप्रविशति तत्रगन्तव्यम् । इतरेषुयत्रबहवः संघाटकाः प्रविशन्ति, तत्र नगच्छन्ति ।। [भा.२५०१] तहियं गिलाणगस्सा अहागडाईहवंतिसव्वाई।
__ अभंगसिरावेहोअपाणच्छेयावणेज्जाइं ।. वृ- यदि स्वजनानां सम्बन्धी कोऽपि ग्लानो वर्तते तस्य चिकित्सां वैद्यः करोति यदि वा वैद्यः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org