________________
१५९
उद्देशकः-६, मूल - १४८, [भा. २४७५] दुष्करो वोढुमिति प्रभूतसर्वापहरणात् ।। [भा.२४७६] एए अनेयतहिनायविहीगमने होतिदोसाओ ।
तम्हा उनगंतव्वंकारणजातेभवेगमनं ।। वृ- एते अनन्तरोहिता अन्ये चानुक्तास्तत्र ज्ञातविधिगमने दोषा भवन्ति, तस्मात् ज्ञातविधौ न गन्तव्यम् । एष उत्सर्गः, कारणेपुनर्लानत्वादिलक्षणेजातेपुनरपवादतो गमनं भवेत् । तहेवाह[भा.२४७७] गेलणकारणेणंपाउग्गासति तहिं तुगंतव्वं ।
जेउसमत्थुवसग्गेसहिउंतेजंतिजयणाए ।।। वृ-ग्लानत्वकारणेनान्यत्रप्रायोग्यस्यौषधादेरसत्यभावेउपलक्षणमेतत्वैद्याभावेचतत्रगन्तव्यम् । तत्र वैद्यस्य प्रायोग्यस्यौषधस्याशनादेश्च प्राप्यमाणत्वात्तत्र ये उसर्गान् सोलुसमर्था ये च परिश्रमेण न गृह्यन्ते यतनया वक्ष्यमाणया यान्तिगच्छन्तितामेव यतनामाह[भा.२४७८] बहिय अणापुच्छाए लहुगा लहुगो य दोव्वणापुच्छा।
___ आयरियस्सवलहुगा अपरिच्छिय पेसवंतस्स ।। वृ. अत्रेदं सूत्रं पतति, । 'नो से कप्यति थेरे य(?)नापुच्छा नायविहिं एतए' इत्यादि । तत्र यदि बहिःस्थविराणामनापृच्छया व्रजतिततस्तस्य प्रायश्चित्तंचत्वारोलघुकाः स्थविरानापृच्छयतैर्विसर्जितो यदि द्वितीयं स्थविरान् अनापृच्छय व्रजति । ततो द्वितीयानापृच्छायां मासलघु, आचार्योऽपि यद्यपरीक्षितान्प्रेषयतिततस्तस्यापरीक्षितान् प्रेक्षयतश्चत्वारो लघुकाः प्रायश्चित्तं [भा.२४७९] तम्हा परिच्छियव्यो सज्झाए चेव भिक्खभावे य ।
थिरमथिरजाणणठा सो उ उवाएहिमेहिं तु ।। वृ-यतएवमपरीक्षितप्रेक्षणप्रायश्चित्तं,तस्मास्थिरज्ञानार्थस्वाध्याये भिक्षिभावेच परीक्षितव्यः । सच एभिर्वक्ष्यमाणैरुपायैस्तानेवाह[भा.२४८०] चरणकरणस्ससारो भिक्खायरिया तहेवसज्झाओ ।
एत्थ परितम्ममाणंतंजाणसुमंदसंविगं ।। वृ-चरणंव्रतश्रमणधर्मादिउक्तं च ।। वयसमणधम्मसंजमवेयावच्चंचबंभगुत्तीतो ।नाणादितियं तवोकोहनिगहाइइचरणमेयं ।। करणंपिण्डविशुद्ध्यादि । उक्तंच-पिंडविसोहीसमितिभावणपडिमा य इंदियनिरोहो । पडिलेहणगुत्तीतो अभिग्गहा चेव करणं तु ।। तस्य चरणकरणस्य सारो भिक्षाचर्या स्वाध्यायश्च । ततोऽत्रभिक्षाचर्यायांस्वाध्यायेचपरिताम्यति । क्लेशंमन्यन्तेतंजानीतमन्दसंविग्नम् । [भा.२४८१] चरणकरणस्स सारो भिक्खायरिया तहेवसज्झाओ ।
एत्थओ उज्जममाणंतंजाणसुतंजाणसुतिव्वसंविणं ।। वृ- चरणकरणस्य सारो भिक्षाचर्या तथैव स्वाध्यायस्ततोऽत्र भिक्षाचर्यादावुद्यच्छति तं जानीत तीव्रसंविनंतदेवं स्थिरास्थिरपरीज्ञानार्थं परीक्षोक्ता । सम्प्रति किमेष उपसर्गसहिष्णुः किंवानेति । [भा.२४८२] कइएणयसभावेणयअन्नस्स चसाहसे कहिजते ।
मायपितिभायभगिणीभज्जपुत्तादिएसुंतु ।। व- यथासशृणोति तथा कैतवेनस्वभावेन वा अन्यस्यसाधोर्मातापितृभ्रातृभगिनीभार्यापुत्रादिषु विषये साध्वसंकथ्यते केन प्रकारेणेत्यत आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org