________________
१५७
उद्देशकः-६, मूल- १४८, [भा. २४६३] [भा.२४६३] महिलाएसमंछोढुंससुरेणंढक्कितो उउवरए।
नायविहिमायगंवा पेल्ले उब्भामगसगाए।।। वृ-तस्य साधोः श्वशुरकस्तं तत्र समायातं साधुं दृष्ट्रा निजदुहितरं सर्वालङ्कारभूषितां कारयेत् । कारयित्वा च वन्दापनाय भिक्षार्थं वा समागतः तेन श्वसुरकेण महेलया भार्यया सममपवरके क्षिप्त्वा अपवरको ढंक्कितः स्थगितद्वारकृतः, तत्र चोपसर्गमाणः कश्चिदुत्प्रव्रजेत् ।। प्रेरणाद्वारमाहज्ञातविधिमागतं सन्तं साधुं दृष्ट्रास्वजनवर्गस्तस्य स्वकीयया उद्भ्रामिकया भार्यया प्रेरयेत् संयमात् च्यावयेत् ।। गतं प्रेरणद्वारं । साम्प्रतं चतुर्थमुपसर्गद्वारं प्रतिपिपादयिषुरिदमाह[भा.२४६४] मोहुम्मायकराइंउवसग्गाइंकरेइसे विहरे ।
___ भजाजेहिंतरुविवाएणंभज्जतेसज्जं ।। वृ-भार्या से तस्य स्वजनविधिं गतस्य सा विरहे मोहोन्मादकरान् उपसर्गान् आलिंगनादीन् तान् करोति । यैस्तरुरिव वातेन भिद्यतेसद्यः ।। सम्प्रति ‘पान्थरोवणभइए' इति द्वारव्याख्यानमाह[भा.२४६५] कइएणसभावेन यभयगुत्तोपहंमिपंतावे ।
हिययं अमुंडियंमेभएवं पंतारएकुवितो ।। वृ- साधुतिविधिं गतस्तत्र च लज्जया भिक्षां न हिण्डते, तत् उद्भ्रामक भिक्षार्यया ‘गतस्तेषां ज्ञातानां क्षेत्रं पथि तत्र कैतवेन वा स्वभावेन वा तस्य भार्या भृतकेन संमं क्षेत्रं गता तत्र सभृतकः कैतवन स्वभावेन वा कर्मणि ।। [भा.२४६६] कम्महतो पव्वइतोभयतो एसम्ह आसिमावंदा ।
उब्भामएवोहेच्छागघायंतस्ससादेइ ।। वृ-कदाचित् स प्रव्रजितः कर्मकर आसीत्ततस्तंबहुजनो दृष्ट्वाब्रूयात् एषोऽस्माकंभृतक आसीत् कर्महतः कर्मभग्नः सन् प्रव्रजितः तस्मान्मा वंदिषत ।। छागधातद्वारमाह उदभ्रामके उदभ्रामकिभिक्षाचर्यागतेऽधिकृते भृतकरुपे साधौ वोद्रे मूर्खे तस्य भृतकस्य सा भृत्या छागघातं ददाति कुपिता सतिछागमिवतंघातयतीत्यर्थः । अधुना अनुलोमोपसर्गद्वारमाह[भा.२४६७] माच्छिज्जउकुलतंतूधणमोत्तारंतुजणयमेगसुयं ।।
वत्थन्नमादिएहिं अभियोग्गेउंचतंनेति ।। वृ- तस्य ज्ञातविधिगतस्य साधोतिविधिरेवं ब्रूयात् मा च्छिद्यतां च्छेदं यायात् कुलतन्तुः कुलसन्तानस्तस्माद्धनरक्षकमेकं सुतं प्रसादं कृत्वा जनय पश्चात् गृह्णीथाः, । एवमुक्तः सन् कश्चित् उत्प्रव्रजेत् ।। अधुना अभियोग्यद्वारमाह वस्त्रान्नादिकैरादिशब्दात् खादिमस्वादिमादिविशेषपरिग्रहस्तैरभियोज्य वशीकृत्य स्वजनस्तात्मसमीपं नयति ।। विषद्वारमाह [भा.२४६८] नेच्छंति देवरा मेजीवंते इमंमिइति विसंदिज्जा ।
. अन्नेणवंदावेज्जाससुरो वा से करेइइमं ।। वृ-तंज्ञातविधिंगतंसाधुंदृष्ट्वातभार्येदं विचिन्तयेत् । अस्मिन्जीवतिमांदेवराभोग्यतयानेच्छंति तस्मान् मारयामि केनाप्युयेनैनमिति विचिन्त्य स्वयं वा विषं दद्यादन्येन वा दापयेत् ‘सयं व' स्वयं श्वशुरेणमित्यादिद्वारमाहतस्य साधोः श्वशुरो वा स्वयमिदंकुत्किंतदित्याह- . . [भा.२४६९] पंतवणबंधरोहंतस्सवि नीयल्लगावखुब्भेज्जा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org