________________
१५६
व्यवहार-छेदसूत्रम्-२-६/१४८ लोभग्राहणानन्तरंसतैः संयमजीविताद्वयपरोप्यतेतदेवं करुणद्वारंव्याख्यातमथरत्नस्थालद्वारमाह- [भा.२४५६] अविभव अविरेगेण विनिग्गतो पच्छ इड्डिमंजातं ।
थालं वत्थूणपुन उवणंती गेणिहमंतंति ।। वृ- कदाचित्स व्रती अविभवेन विभवाभावेन दारिद्रेणत्यर्थः, । रिक्थं (क्त) चपूर्वपुरुषोपार्जितं विरेक्तंस्वजनैस्तदानेष्टं ततोअविरेकेणचरोषेणगृहान्निर्गत्य प्रव्रजितोऽभवत् । पश्चाच्चसस्वजनवर्गो भ्रात्रादिक ऋद्धिमान् जातस्ततो वस्तूनां रत्नानां पूर्ण भृतंस्थालं तस्यगतस्योपनयन्ति । यता गृहाण रत्नस्थालमेतदिति ।। [भा.२४५७] तस्स विदणतयं अहंलोभकलीततो उसमुद्दिणो ।
__ वोरवितोसंजमातोएए दोसा हवंतितहिं ।। वृ- तस्यापि साधोस्तत् रत्नभृतं स्थालं दृष्ट्वा अथानन्तरं ततो रत्नभृतस्थालदर्शनात् लोभकलिः समुदीर्णःसम्यक्उदयप्राप्तस्ततस्तेनसंयमात्व्यपरोपितः । एतेदोषास्तत्रज्ञातविधिगमनेदोषाभवन्ति[भा.२४५८] अहवान होज एते अनेदोसा हवंतितत्थ इमे ।
जेहिंतुसंजमातो चालिजइसुठितोठियतो ।। वृ- अथवा एते अनन्तरोदिता दोषो न भवेयुरन्ये इमे वक्ष्यमाणास्तत्र ज्ञातविधिगमने दोषा भवन्ति ।यैः सुस्थितोऽपिस्थितकः सन्संयमाचाल्तेकेतेदोषा इत्यतस्तत्संसूचकं द्वारगाथाद्वयमाह[भा.२४५९] अकंदठाणेससुरेउवरए पेल्लणाएउवस्सग्गे ।
पंथे रोवणभवएउहावणअम्ह कम्मपरा ६ घातो७ ।। [भा.२४६०] अनुलोमे ८अभियोग ९ विसे १० सयंचससुरेणं ।
पंतवणबंधरंभण,तंवा ते वाऽतिवायाति ११ ।। वृ- आक्रन्दस्थानद्वारं प्रथमं । द्वितीयं स्वसुरेणापवरके क्षिप्त इति द्वारं, तृतीयं प्रेरणाद्वारं, चतुर्थमुपसर्गद्वारं, पञ्चमंपथिरोदनंभृतकेभार्या इतिद्वार, षष्टमंअपभ्राजनाद्वारंयथाऽस्माकमेषकर्मकर आसीत्, सप्तमंच्छागघातद्वारंअष्टममनुलोभद्वार, नवममभियोग्यद्वारं, दशमं विषद्वारं । स्वयं श्वशुरेण प्रान्तापणबन्धरोधनं क्रियते ततः स कोपात्तश्वशुरं निपातयेत्, विनाशयेत् वा, स्वशुरप्रभृतयस्तं साधुमतिपातयेयुरित्येकादशंद्वारमितिद्वारगाथाद्वयसमासार्थः । ।साम्प्रतमेतदवे विवरीषुराह[भा.२४६१] दीसंतोविहुनीया पव्वयहिययंपिसंपकप्पंति ।
कलुणकिवणाणि किंपुन, कुणमाणाएगसेजाए ।। . वृ- सेनापतौ मृते स तत्र ज्ञातविधौ गतस्तत्र दृश्यमाना अपि निजकाः पर्वतहृदयमपि पर्वतसदृशमानसमपि साधू संयमात् स प्रकम्पयन्ति । सम्यगन्तीनीभूय प्रकर्षेण च्यावयन्ति किं पुनरेकस्यांशय्यायांवसतौकरुण-कृपणानिरोदनानि कुर्वाणास्तानिकुर्वाणाः सुतरांसंयमाभ्रंशयंति ।। [भा.२४६२] अकंदठाणदितो तेसिंसोच्चाउनायगादीणं ।
पुव्वावरत्तरोवणजाय अनाहा वएकोवि ।। वृ- सोधिकृतः साधुर्यत्र ते ज्ञात्वा क्रंदंति तस्मिनाक्रंदस्थाने स्थितः पूर्वरात्रेऽपररात्रे च रोदनं तेषां 'ज्ञातकादीनां' करुणकृपणं यथा जात वयमनाथा भविष्यामः, सर्वेषां परिभवास्पदमिति श्रुत्वा कश्चित्व्रजेत्प्रव्रज्यांमुञ्चेदिस्यर्थःगतमाक्रंदस्थानद्वारमधुना ससुरउवरए' इत्यादिद्वारमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org