________________
१५२
व्यवहार-छेदसूत्रम्-२- ५/१४७ उत्तरोत्तरः कारणीयः तस्याप्लाभे असम्बन्ध्यपिस्थविरादिभेदतस्त्रिविधउक्तक्रमेणकारयितव्यः । एते सर्वेऽपि द्विधा-अशौचवादा इतरे च । तत्र प्रथमतः सर्वत्राप्यशौचवादः कारयितव्यस्तदसंभवे इतरोऽपि।। [भा.२४३४] एएसिंअसतीए गिहि गिणिपरतित्थिगीतिविहभेया।
- एएसिं असतीएसमणी तिविहा करेइजयणाए ।। वृ- एतेषां प्राग्गाथानिर्दिष्टानां सर्वेषामसति अभावे गृहस्था माता भगिनी तदभावे स्वजनाः स्थविरमध्यमतरुणभेदतस्त्रिविधाः पूर्वपूर्वालाभे उत्तरोत्तरा कारयितव्या । तदभावे असम्बन्धिनी स्थविरादिभेदतस्त्रिप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा यतनया करोति, तामेव यतनामाह[भा.२४३५] दूती अदाए अंतेउरेय दब्भेया ।
वियणेयतालवंटेचवेडतो मजणाजयणा ।। वृ-काचतिधूतविद्याभवति । तयाचबूतविद्यया योद्यूतआगच्छति,तस्यदंशस्थानमपमाय॑ते । तेनेतरस्य दंशस्थानमुपशाम्यति । अदाएत्ति अपरा आदर्शविद्या तया आतुरआदर्श प्रतिबिम्बितोऽपमाय॑ते आतुरः प्रगुणो जायते । अन्या विद्या वस्त्रविषया भवति तया परिजपितेन वस्त्रेण वा प्रमृज्यमानः आतुरः प्रगुणोभवति । अपरा विद्यान्तःपुरे आन्तःपुरिकी विद्याभवतिययाआतुरस्य नाम गृहीत्वाआत्मनो अङ्गमपमार्जयति, आतुरश्चं प्रगुणोजायतेसाआन्तःपुरिकी ।अन्यादर्भे दर्भविषया भवति विद्या यया दब्भैरपमृज्यमान आतुरः प्रगुणो भवति । वियणेयत्ति व्यञ्जनविषया विद्या यया व्यञ्जनमभिमन्त्र्य तेनातुरोऽमृज्यमानः स्वस्थो भवति, सा व्यञ्जनविद्या । एवं तालवृन्तविद्यापि भावनीया |चपेटाचापेटीविद्या, ययाअन्यस्य चपेटायांदीयमानायामातुरःस्वस्थीभवति,साचापेटी। तत्र पूर्वं त्या विद्ययापमार्जनं कर्तव्यमं । तदभो आदर्शिक्या । एवं तावद्यावदन्ते चापेटया । एषा अपमार्जनायतना एतदेव स्पष्टतरमाह[भा.२४३६] दूयस्सोमाइज्जइयसती अद्दागपरजवित्ताणं ।
परिजवियंवत्थंवा पाउज्जइतेन वोमाए ।। [भा.२४३७] एवं दब्भादीसुंअसंफुसंतोय हत्थेण ।
चापेडीविजाएवउमाएवेडयंदितो ।। वृ- दूत्या विद्यया दूतस्यागतस्यांगमप्रमायते, तस्या विद्याया असति आदर्श सङ्क्रान्तमातुरप्रतिबिम्बं परिजप्यातुरः प्रगुणी कर्तव्यः । तदभावे वस्त्र प्रावार्यते, तेन वा परिजपितेन वस्त्रेणातुरोऽपमार्जतेएवंदर्भादिभिः परिदर्भविद्यादिभहिस्तेनासंस्पृशन्नपमार्जयेत् । चापेटया वा विद्ययाअन्यस्य चपेटां दददन्योपमाजयेत् । [भा.२४३८] एसेवगमोनियमा निगंथीणंपिहोइनायव्यो ।
विजादी मुत्तूणं अकुसलकुसले य करणंच ।। वृ-एष एवानन्तरोदितोयतनागमोनियमानिर्ग्रन्थीनामपिज्ञातव्यः । तदा निर्ग्रन्थीनां विद्यादिन दातव्यं मुक्त्वा पूर्वगृहीतमसाधनं मन्त्रंस हिकदाचिद्दीयेत न कश्चिद्दोषः । तथा यदि निर्ग्रन्थोऽकुशलो भवति निर्ग्रन्थीच कशला तत्रकरणं निर्ग्रन्थ्या निर्ग्रन्थी कारयेदित्यर्थः । विद्यादी मुत्तूणमिति ।
[भा.२४३९] मंतो हविज कोई विज्जा उससाहणानदायव्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org