________________
१५३
उद्देशक :-५, मूल- १४७, [भा. २४३९]
. तुच्छा गारवकरणंपुव्वाहीया उकरेजा ।। वृ-तस्याः स्याद्गौरवमात्मनोऽतिशयेन कुर्यात्यातुपूर्वाधीता पूर्वगृहीता विद्यासाप्रागुक्तयतना क्रमेणकुर्यात् ।। [भा.२४४०] अज्जाणं गेलन्ने संथरमाणे सयंतु कायव्वं ।
वोच्चत्थमास चउरो लहु गुरुगा थेरए तरुणे ।। वृ- आर्यिका यदि ग्लानप्रयोजने स्वयं समस्तितः स्वयमेव ताः कुर्वन्ति । एवं निर्ग्रन्था । अपभिवनीयाः ।यदिपुनर्विपर्यासः क्रियते, यथा निर्ग्रन्थानांग्लानत्वसंस्तरति निर्ग्रन्थ्यो यदिकुर्वन्ति, निर्ग्रन्थीनांवायदि निर्ग्रन्थाइततिदातस्मिन् विपर्यासे स्थविरेकारकेप्रायश्चित्तंचत्वारो लघुकाः,तरुणे चत्वारो गुरुकाः ।सम्प्रतिकल्पेनानात्वंभावयति[भा.२४४१] जिनकप्पिएन कप्पइदप्पेणंअजयणाह थेराण।
कप्पइयकारणम्मीजयणाएगच्छेससाविक्खो ।। वृ-जिनकल्पिकेस्वपक्षणपरपक्षणवावैयावृत्त्यकारापणंन कल्पते,तथाकल्पत्वात् ।स्थविराणां स्थविरकल्पिकानां पुनर्दपण निष्कारणमयतनया च-न कल्पते ।। कारणे यतनया पुनः कल्पते यतो गच्छेससापेक्षइति ।। [भा.२४४२] चिट्ठइपरियातो से तेन च्छेदाइया न पावेति ।
परिहारं च न पावेइं परिहार तवोत्ति एगढ़ ।। वृ- यतः से तस्य पर्यायस्तिष्ठतितेन कारणेन च्छेदादिकास्तस्य न प्राप्नुवन्ति न भवन्तीत्यर्थः । परिहारमपिचन प्राप्नोति कारणे यतनया कारापणात्परिहारस्तपइत्येकार्थम् ।। .
उद्देशकः-५ समाप्तः मुनिदीपरत्नसागरेण संशोधितासम्पादिताव्यवहारसूत्रेपञ्चमोद्देशकस्य (भद्रबाहु स्वामिरचिता नियुक्ति युक्तं) संघदासगणि विरचितंभाष्यं एवंमलयगिरिआचार्येण विरचिताटीकापरिसमाप्ता।
(उद्देशकः-६) वृ-व्याख्यातः पञ्चमोद्देशकः ।सम्प्रतिषष्ठो व्याख्येयः । तस्येदमादि सूत्रम्
मू. (१४८) भिक्खूयइच्छेजा नाय-विहिएतए, नो से कप्पइथेरेअनापुच्छित्ता नायविहिं एत्तए, कप्पइसे थेरेआपुच्छित्ता नायविहिएतए । थेरायसे वियरेजा, एवं से कप्पइनायविहिएतए, थेरायसे नो वियरेखा, एवं से नोकप्पइ नायविहिं एत्तए । जंतत्थथेरेहिं अविइन्ने नायविहिएइ, सेसन्तरा छेएवा परिहारे वा । नो से कप्पइ अप्पसुयस्स अप्पागमस्स एगाणियस्स नायविहिं एतए; कप्पइ से जे तत्थ बहुस्सुए बज्झागमे तेनसिद्धं नायविहिं एतए । तस्स तत्थ पुव्वागमनेनं पुव्वाउत्ते चाउलोदने कप्पइ पडिगाहेत्तए; सेजेतत्थ पुवागमणेणंपच्छाउत्तेचाउलोदने, नो से कप्पइपडिगाहेत्तए। [भा.२४४३] च्छेयणदाहनिमित्तंमंडलिडक्केचदेहगेलन्ने ।
पाउग्गो सहरुउंनायविहिंसुत्तसंबंधो ।। वृ-सर्पणदृष्टः सर्पदंशस्थानस्यच्छेदननिमित्तं वाज्ञातविधिंगन्तुमिच्छति ।अथवामण्डलिसर्पण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org