________________
उद्देशकः-५, मूल- १४७, [भा. २४१४]
१४९ यदि सर्वं प्रत्युपेक्षते ततः सूत्रार्थपरिमन्थः । अथ न प्रत्युपेक्षते तर्हि संसक्तिभाव आदिशब्दात्तत्परितापनादिदोषपरिग्रहः ।। [भा.२४१५] अहवा तप्पडिबद्धायअत्यंते निययादयो ।
अनुग्गहो गिहत्थाणंसयाविताणहोइओ ।। वृ-अथवा तत्प्रतिबन्धादौषधनिचयप्रतिबन्धात्तिष्ठन्ति सदावस्थायितया न तुविहारक्रमकुर्वन्ति। तथा च सति नैत्यिकादयो नैत्यिको नित्यवासी, आदिशब्दात् पार्श्वस्थादि परिग्रहः । तदादयो दोषाः प्रसजेति, । गतंसमणा चत्ता इति द्वारमधुनागिहीण अनुकंपेति व्याख्यानयति, । गृहस्थानां सदा साधूनांभेषजादिप्रयच्छतामनुग्रही भवतिसइदानींपरित्यक्तः ।साधूनांस्वतएवतन्निचयभावात् ।। [भा.२४१६] पडिसिद्धासंनिही, जोहिंपुव्वायरिएहिं तेविओ।
अन्नाणीउकयाएवं, अनवत्थापसंगतो ।। वृ-यैः पूर्वाचार्यैः प्रतिषिद्धः सन्निधिस्तेऽपि त्वयैवं ब्रुवता अझानी कृताः । अनवस्थाद्वारमाहअनवस्थाप्रसङ्गता यथा त्वयौषधसंचयः कृतस्तथान्येऽन्यस्यापि करिष्यन्तीति प्रसङ्गतः सर्वस्याप्यनवस्था,वांतद्वारंचाह[भा.२४१७] वंतं निसेवियं होइ गिण्हंतासंचयं पुनो ।
मिच्छत्तंनजहावादीन तहाकारी भवंतिउ ।। वृ-संचयंत्यक्त्वापुनः संग्रह्णतोवांतंनिषेवितंभवति, तथामिथ्यात्वंनयथावादिन उत्सूत्रप्ररूपणात् [भा.२४१८] एए अन्नेयजम्हा दोसा हुंतिसवित्थरा ।
तम्हातोसहमादीणंसंचयंतुनकुव्वए।। वृ-यस्मादेतेऽनन्तरोदिता अन्येचदोषाः सविस्तराभवन्ति । तस्मादौषधादीनांसंचयं नकुर्यात् । [भा.२४१९] जइदोसाभवंतेते किंखुघेत्तव्ययंततो।
समाहिसंघावणट्ठाएभन्नतीसुणतोइतो ।। वृ-यद्येतेअनन्तरोदिता दोषाभवन्ति ततः किंखुसमाधिस्थापनाय गृहीतव्यम् ? आचार्य आहभण्यतेअत्रोत्तरंदीयतेतदेव तावदितोऽनन्तरमुच्यमानंश्रृणुतदेवाह[भा.२४२०] नियमा विजागहणंकायव्वं होइदुविहदव्वंच । ।
संजोगदिट्ठपाढी असती गिहि अन्नतित्थीहिं ।। वृ-यथा विद्ययाऽपमार्जनं क्रियतेतस्या अन्यासांच विद्यानामाचार्येण नियमात् ग्रहणं कर्तव्यम्, तथा यदि कारणतच्छिन्नमण्डपे स्थातव्यं भवति, ततो दीर्घपृष्टविषविघाताय द्विविधं द्रव्यं गृहीतव्यं । तच्चाग्रे वक्ष्यते, । तस्मादार्यः संयोगदृष्टपाठी भवेत् । अनेकान् संयोगान् व्यापार्यमाणान् यो दृष्टवान् यश्चतत्पाठपठितवान्ससंयोगदृष्टपाठी ।अथस्वयंसंयोगदृष्टपाठीनभवतितर्हि तस्यासतिगृहिभिः कार्यते विचिकित्सा, तेषामप्यसत्यन्यतीथिभिर्यदुक्तं द्विविधंद्रव्यं गृहीतव्यं, तदभिधित्सुराह[भा.२४२१] चित्तमचित्तपस्तिम, नंतसंजोइणंच इतरंच ।
थावरजंगमजलजं, थलजंचेमादिदुविहंतु ।। वृ-द्विविधं द्रव्यं-सचित्तमचित्तं वा, । यदि वा परीतमनन्तकायिकं । अथवा सांयोगिकमनेक सांयोगनिष्पन्नमितरदसायोगिकं, अथवास्थावरजङ्गमंप्रत्युपत्नेकार्ययदिस्थावरद्रव्यप्रयोगतः कथमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org