________________
१४८
व्यवहार- छेदसूत्रम् - २-५/१४७
[भा. २४०८ ]
सीसेणाभिहिते एवं बेइ आयरिओ ततो । वदतो गुरुगा तुब्भं आणादीया विराहना
वृ- एवं शिष्येणाभिहिते तत आचार्यो ब्रूते एवं वदतस्तव प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च दोषा विराधना सूत्रस्य । एतदेव भावयति
[भा. २४०९ ]
दिट्टंतसरिसं काउं अप्पाणपरं च केइ नासंति । ओसहमादीनि चओ कायव्वो जहेव राईणं ।।
वृ- केचित्तव सदृशा दृष्टान्तसदृशं दण्डिकसदृशमात्मानं परं च कृत्वा नाशयन्ति । यथा औषधादीनिचयः कर्तव्यो यथा राज्ञमिति एतदेवातिप्रसङ्गापादनेन दूषयतिकोसकोट्ठारदाराणि पदातीमादीयं बलं ।
[भा. २४१० ]
एवं मनुयपालाणं किंतु तुज्झंपिरोयइ ||
- कोशकोष्टागारदाराः पदात्यादिकं बलमेतन्मनुष्यपालानां भवति तदेतत् किन्तु तवापि रोचते । एतदपि द्रष्टान्तबलेन गृह्यतामितिभावः ।
[भा. २४११]
जावि ओसहमादीणं निचयो सोवि अक्खमो ।
न संचये सुहं अस्थि इह लोए परत्थय ।।
वृ- योऽप्यौषधानां निचयः सोऽपि सुखोत्पादनायाक्षमः । यतो न संचये सुखमस्ति इहलोके तदुत्पादनतद्रक्षणतन्नाशे दुःखसंभवात् । परत्र च परलोके च सुखं नास्ति परिग्रहधरणतः कुगतिप्रपातात् [भा. २४१२] आदि सुत्तस्स विरोधो समणचित्तागिहीण अनुकंपा ।
पुव्वायरिय अन्नाणी अणवत्था वंत मिच्छत्तं ।।
वृ- आदिसूत्रस्य दशवैकालिकस्य विरोधस्तथा एवं ब्रुवाणो भवान् परिग्रहे साधून्नियुक्ते तन्नियोगाच्च ते त्यक्तास्था गृहिणामनुकम्पा अनुग्रहस्त्यक्तः साधूनां स्वत एवस्वत भैषजादेः संभवात् । तथा ये पूर्वाचार्याः सन्निधिंप्रतिषिद्धवन्तस्ते अज्ञानी कृताः सन्निधिर्भवता गुणोपदर्शनात् अनवस्था चैवं प्रसज्यते । सन्निधिरिव भवताऽन्येनान्यस्यापि ग्रहणप्रसक्ते स्तथा चान्तंप्रतिसेवनं भवतः समापतितं प्रतिषिद्धस्यापि संचयस्य पुनर्ग्रहणात् तथा मिथ्यात्वं मिथ्यावादित्वमनुषज्यते । यथावादमकरणात् निष्परिग्रहा वयमित्यभिधाय परिग्रहधारणात् । एनामेव गाथां व्याचिख्यासुः प्रथमतः सूत्रस्य विरोधमुपदर्शयति
[भा. २४१३]
सपा खाइ साइमं तहा ।
संचयं तु न कुव्वेज्जा एवं दायंविरोहियं ।।
वृ- यत् दशवैकालिके उक्तमशनं पानं खादिमं तथा संचयं न कुर्यात् तथा च तन्द्ग्रन्थः - असनं पानगं चेव खाइमं साइमं तहा । जे भिक्खू सन्निहिं कुज्जा, गिही पव्वइएन से ।। इति तदिदानीं विरोधितं विरोधमापादितं सन्निधिरिदानीं त्वयाभ्युपगतत्वात् ।
[भा. २४१४ ]
परिगनिजुजंता परिचत्ता उसंजया ।
भारादिमाइया दोसा पेहापेहकयाइया ।।
वृ- संयताः परिग्रहे नियुज्यमानाः परित्यक्ताः संसारे पातनात् । किं चान्यत् । इहलोके भारादयो भारवहनादयो दोषा आदिशब्दात् कायक्लेश सूत्रार्थहान्यादिदोषपरिग्रहस्तथाप्रेक्षादिकाश्च तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org