________________
उद्देशक :
:- ५, मूल- १४६, [भा. २३८९]
१४५
पूर्वमगारस्त्रीलिङ्गेनोत्पादयति । तथाप्यनुत्पत्तावर्चितलिङ्गेन तेनाप्युत्पादनाशक्तौ हंसादि वा यन्त्रमयं कृत्वा तेनोत्पादयेत् । यथा कोक्कासी यंत्रमयान् कापोतान् कृत्वा शालिमुत्पादितवान् । एवं तावन्निर्ग्रन्थी निर्ग्रन्थस्य वैयावृत्त्यं करोत्येवं संयतोऽपि संयत्या ग्लानाया वैयावृत्त्यं करोति
मू. (१४७) निम्गंन्थं च नं राओ वा वियाले वा दिहपट्टो लूसेज्जा; इत्थी वा पुरिसस्स ओमावेजा पुरिसोवा इत्थीए ओमावेजा । एवंसेकप्पड़, एवंसेचिइ, परिहारंच सेन पाउणइ एस कप्पेथेर कप्पियाणं एवं से नो कप्पर, एवं से नो चिट्ठइ, परिहारं च नो पाउणइ-एस कप्पे जिणकप्पियाणंत्ति बेमि || [भा. २३९०] -पडिसिद्धमणुन्नायं वेयावच्चं इमं खलु दुपक्खे ।
स चेवयसमणुन्ना, इहंपि कप्पेसु नाणत्तं ।।
- अनन्तरसूत्रे विपक्षे वैयावृत्त्यकरणं प्रतिषिद्धं । तच्चैदमं वैयावृत्त्यं खलु पुनर्द्विपक्षे परपक्षे चेत्यर्थः । सूत्रेणैवानुज्ञानात् । अत्थियाइण्ह केई वेयावच्चकरे कप्पतिष्हं वेयावच्चं करावित्तए इति वचनात् । सा च समनुज्ञा वैयावृत्त्य समनुज्ञा इहापि अस्मिन्नपि सूत्रेऽभिधीयते । केवलं कल्पयोननात्वमधिकमित्येष सूत्रसम्बन्धः । पुनः प्रकारान्तरेण सम्बन्धमाह
[भा. २३९१]
अत्थेण व आगाढं, भणिउ इहमवि या होइ आगाढं ।'
अहवा अतिप्पसत्तं तेन निवारेइ जिनकप्पे ।।
वृ- वाशब्दः पक्षान्रद्योतने पूर्वेसूत्रेऽर्थेऽनागाढं भणितंसूचितं, तथा चागाढेप्रयोजनै समुत्पन्ने संयती संयतस्यवैयावृत्त्यं कुर्वती समनुज्ञाता नान्यथा । इहपि च भवत्यागाढं प्रयोजनमधिकृत्य वैयावृत्त्यकरणमिति सम्बन्धः । अथवातिप्रसक्तं खलु वैयावृत्त्यकरणं, तेन जिनकल्पे निवारयति ।। सुत्तम्मि कढियम्मि वोच्चत्थ करेंति चउगुरू होंति । आणादिणो य दोसा विराधना जा भणिय पुव्विं ।।
[भा. २३९२]
वृ- सर्वत्रापि सूत्रे कर्षिते उच्चारिते सति सम्बन्धः । तथा श्रमणैः श्रमणस्य वैयावृत्त्यं कर्तव्यं, श्रमणीभिः श्रमण्या यपिनर्विपर्यासं करोति, तर्हि विपर्यासं कुर्वति प्रायश्चित्तं चत्वारो गुरुका, न केवलं प्रायश्चित्तमाज्ञादयश्चाज्ञानवस्थामिध्यात्वविराधनारूपाश्च दोषास्तथा या पूर्वं वैयावृत्त्यसूत्रे भणिता विराधना शीलविराधना सा अत्रापि द्रष्टव्या । सुत्तंमि कढियंमीत्येतदेव प्रपञ्चयति
[ भा. २३९३]
संबंधो दरिसिज्जइ उस्सुतो खलु न विजते अत्थो ।
उच्चारितछिन्नपदे विग्गहिए चेव अत्थोउ ।।
वृ-सूत्रे उच्चारिते सति सम्बन्धोऽनन्तरसूत्रादिभिः सह दर्शते यतः सम्बन्धोऽर्थतो भवति । वर्णानां स्वतःसम्बन्धाभावात् । सचार्थः खलु उत्सूत्रः सूत्ररहितो न विद्यते, सम्बन्धे चोपदर्शिते उच्चारितसूत्रस्य च्छिन्नानि पदानि कर्तव्यानि, पदच्छेदोविधातव्य इत्यर्थः । ततो यानि पदानि विग्रहभाञ्जि तेषु विग्रह उपदर्शनीयः । विग्रहीते च सूत्रतोऽर्थो व्याख्येयः ।
[भा. २३९४ ]
Jain Education International
अकखेवो पुन कीरइ, कत्थइ विना वितस्सिद्धी । जत्थ अवायनिदरिसणं एसेव उ होइ अक्खेवो ।।
वृ- आक्षेपः पुनः क्वचित् क्रियते । यथा किं कारणं परपक्षे वैयावृत्त्यं न क्रियते । कुत्रचित् पुनर्विनाप्याक्षेपं तत्सिद्धिराक्षेपसिद्धिः । कथमित्याह यत्रापायनिदर्शनमपायप्रकटनमेष एव भवत्याक्षेपः
22 10
For Private & Personal Use Only
www.jainelibrary.org