________________
१४४
व्यवहार-छेदसूत्रम् -२- ५/१४६ चिरपव्वइयायबहुस्सुया परिणामिया जाव ।। [भा.२३८३] गंभीरामद्दविया मियवादी अप्पकोउहल्लाय ।
साहुंगिलाणगंखलुपडिजागति एरिसीअज्जा ।। वृ- या आर्या ग्लानस्य व्रतिजाग्रमाणस्य भगिन्यादिनात्रकेण सम्बन्धिनी, तथा गीतार्था एषणीयानेषणीयविधौ सम्यक् कुशला तथा व्यवसायिनी, या च स्थिरत्वे वर्तते स्थिरा इत्यर्थः तथा कृतकरणा, चिरपव्वइया,बहुश्रुता, तथायापरिणामिकी, गंभीरा, मार्दवितासंजातमार्दबा, मितवादिनी, अल्पकुतूहला, ईशी आर्या गणाभावे ग्लानंखलु प्रतिजागर्ति । सम्प्रतिव्यवसायिन्यादि - [भा.२३८४] ववसायी कायव्वे यिरा उजा संजमम्मिहोइदढा ।
कयकरणजीएबहुसोवेयावच्चा कया कुसला ।। वृ-या कर्तव्ये व्यवसायाधिकारिणी नालस्येनोपहता तिष्ठति साध्यवसायिनी सा संयमे भवति दृढा सा स्थिरा यया बहुशो वैयावृत्यानि कृतानिसा कृतकरणा कुशला इत्यर्थः । [भा.२३८५] चिरपव्वइय समाणंतिण्हवरि बहुस्सुयापकप्पधरी ।
परिणामिय परिणामंजा जाणइपोग्गलाणंतु ।। वृ-चिरप्रव्रजिता नाम या तिसृणां समानां वर्षाणामुपरि, या प्रकल्पधरी सा बहुश्रुता, तया पुनः पुद्गलानां विचित्रंपरिणामंजानातिसा परिणामिकी ।।। [भा.२३८६] काउंन उत्तुणई, गंभीरा, मद्दविअविम्हइया ।
कजे परिम्मियभास मियवादी होइअज्जाउ ।। वृ-या वैयावृत्त्यं कृत्वा न उत्तुणइ गर्वबुद्धया न प्रकाशयति सा गंभीरा, मर्दविनी अविस्मयिता, तथा कार्ये परिमितभाषिणी मितवादिनी । [भा.२३८७] कक्खंत गुज्झादीन निरक्खे अप्पकोउहल्ला य ।
एरसिगुणसंपन्ना, साहूकरणेभवे जोग्गा ।। वृ-या कक्षान्तरे गुह्यादीनि न निरीक्षते सा भवत्यल्पकुतूहला ईदृशगुणसम्पन्ना साधुकरणे साधुवैयावृत्त्यकरणेभवत्यार्या योग्या, सम्प्रतिवैयावृत्त्यकरणविधानमाह । [भा.२३८८] पडिपुच्छिऊण विज्जे, दुल्लभदव्यंमि होइजयणाओ।
विसघाईखलुकणगं, निहिजोणीपाहुडेसड्ढे ।। वृ-प्रतिपृच्छय वैद्यान् यदि दुर्लभद्रव्येण प्रयोजनं जातं, ततस्तस्मिन् उत्पाद्ये भवति वक्ष्यमाणा यतनातामेवाह-विसघाईइत्यादिविषघातिखलुकनकंविषेणचोपहताःसाधवस्तिष्ठन्ति । ततः सुवर्णेन प्रयोजनंजातं । तत्रयदिज्ञानमयेननिधिर्निखातोज्ञायते ।तर्हितमुत्खन्ययावताप्रयोजनंतावगृह्णाति, शेषं तथैव स्थापयति । अथ निधिपरिज्ञां नास्ति, तर्हि योनिप्राभृतोक्तेन प्रकारेणोत्पादयेत् । अथ योनिप्राभृतमपि नास्तितर्हि श्राद्धान् श्रावकान्याचते ।। [भा.२३८९] असतीए अन्नलिंगंतंपिजयणाए होइ कायव्वं ।
गहणे पन्नवणेवा, आगाढे हंसमादीवि ।। वृ- अथ श्राद्धा अपि तादृशा न सन्ति, ये सुवर्णं याचितं ददति, ततस्तेषां श्राद्धानामसति अभावे आत्मना ग्रहणाय प्रज्ञापनाय च तत्रान्यदर्चितं लिंगं तदपि यतनया कर्तव्यं । सा चेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org