________________
उद्देशकः-५, मूल - १४६, [भा. २३७६]
१४३ संयमात्मनोऽचिरेणकालेणवक्तव्यंतिबा व्या]धयन्तीत्यर्थः । कथंभूता इत्याह-केतविक्यः कैतवेन कपटेनान्यन्मनस्यन्यद्वाचिइत्यादिलक्षणेननिवृत्ताः कैतविक्यः,सम्प्रतिद्वितीयपदेविपक्षेऽपिवैयावृत्त्ये करणेयुक्तिमुपन्यस्यति ।। [भा.२३७७] जहाचेवय बितियपदेलभंति आलोयणंतुजयणाए ।
एमेव य बिइयपदे वेयावच्चंतुअन्नोन्नं ।। वृ-यथा चैव द्वितीयपदेऽपवादपदे विपक्षेपि यतनया संयत्यः श्रमणानां पार्श्वे आलोचनां ददति । एवमेव द्वितीयपदेऽपिअन्योन्यस्मिन् परस्परवैयावृत्यमपि कुर्वन्ति । तदेव द्वितीयपदमाह[भा.२३७८] भिक्खूमयणच्छेवग एएहिंगणोउहोज आवन्नो ।
वायपराइउवासे संखडिकरणंचविच्छिन्नं ।। वृ-भिक्षूपासकः कोऽपिविषमिश्रंभोजनंददाति,मदनंमदनकोद्रवकूरंवाप्रतिलाभयेत् ।च्छेवगत्ति मारिर्वा सकलस्यापि साधुगणस्योपस्थिता एतैः कारणैर्गण आपनो विपन्नो भवति । तत्र प्रथमतो भिक्षुपासकस्य प्रतिनिविष्टस्य विषमिश्रभोजनदानं भावयति । कोऽप्युपासको भिक्षूपासको बहुजनमध्ये वादे पराजितस्ततः स प्रतिनिविष्टो जातः । स च कैतवेनाचार्याणां समी सम्यगुपस्थितः कथय मे भगवन्नार्हतं धर्ममाचार्येण कथितस्ततः स कैतवेन ब्रूते । अद्यप्रभृति ममाहतो धर्मो मया युष्मत्समीपेगृहीत एवमुक्त्वाआचार्यान् विज्ञपयति । यथा मया भिक्षूणामय विस्तीर्णसंखडिकरणं कृतं प्रभूतं परमान्नमुपस्कृतं कारितमित्यर्थः । तन्मा असंयतास्ते भुञ्जीरन्निति साधूनां प्रयच्छामि । अगृहीतमांयूयमिति । एवमुक्तेसाधवश्रिचन्तयन्ति-सत्यमेतत्यदेवंब्रूतेततोगृह्णीमइति । ततस्तेष गतेषु तस्मिन् परमान्ने विषं क्षिप्तं साधूनां पर्याप्तं दत्तं । तच्च साधुभिराहारितं तेन सर्वे पतिता यदि वा तत्प्रदत्तंमदनकोद्रवकूरंभुक्त्वा पतिताः एतदेवाह[भा.२३७९] कतियवयधम्मकहाएवेतिभिक्खुगाणट्ठा ।
परमन्नमुवक्खडियं माजाउ असंजओतिमुहाई ।। [भा.२३८०] तंकुणहउग्गहं मे साहुजोग्गेणएसणिज्जेण्णं ।
. पडिलाभणा विसेणंपडियापडिती यसव्वेसि ।। - वृ-कैतवेनधर्मकथायांकथितायामावृत्तोब्रूतेमयाभिक्षुकाणामर्थाय परमानमुपस्कृतंकारितंतन्मा
असंयतमुखानि यातु तस्मात् करुतमे साधुयोग्येनैषणीयेनानुग्रहमेवमुक्ते गतेषु साधुषु ये पापीयसा बिषेण विषमिश्रेण परमानेन प्रतिलाभना कृता यदि वा मदनकोद्रवकूरेण सा वसत्यागतानां साधूनां मुखेषुपतिताततः सर्वेषां पतितिर्मरणमभूत् । [भा.२३८१] आयंबिलखमगासइलद्धाणचरंतएण उविसेण ।
बिइयपदे जयणाएकुणमाणिइमाउ निद्दोसा ।। वृ-नच तत्र कोऽपिक्षपक आचाम्लो वा आसीत् यो विषादुद्धरति ततः क्षपकानामाचमाम्लानां वासत्यभावेतेषांच साधूनांचरतासंचरिष्णुना विषेणलब्धांमृतानामित्यर्थः ।मार्यावासमुपस्थितया मृतानां द्वितीयपदेइयं संयती यतनया वैयावृत्त्यं कुर्वाणा निर्दोषा।
कीटशी पुनर्वैयावृत्त्यकरणे . योग्येत्यत आह[भा.२३८२] संबंधिनीगीयत्था ववसायाथिरंतणे कयकरणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org