________________
१३८
व्यवहार-छेदसूत्रम् -२- ५/१४५ वृ-एगस्सनगरस्सएक्कीएदिसाएबहवे महुरोदगाकूवा । तत्थकेइआगंतुगेनतयाविसाइणा दोसेन केईतदुत्थेणखारलोणविसपाणियसिरासंभवरूपेणविना ।तत्थकेसुविकूवेसुपाणियंपिजमाणंकुट्ठाइणा सरीरसंदूसणकरहवइ, केईजीवंतकराभवंति, केइण्हाणायमणाइसुअविरुद्धा, केइण्हाणाइसुविरुद्धा, तत्थबहुजणोएयद्दोसदुठेतेनाउंआणिएपाणिए पुच्छइ, कउआणियं । तत्थजइ निदोसंतोपरि जंति, अहसदोसंतोवजंति । तत्थ वजिइजाणंतेन सदोसमाणियं, ताहसोतओ फेडिज्जइतज्जिजइय ।अह अयाणंतेनमाणियं तो वारिजइमा पुनो आणिज्जासि । अक्षरगमनिका त्ववम्-आगन्तुकेन तदुत्थेन वा दोषेण कूपे कूपसंघाते विनष्टे सति ततस्तदनन्तरं यतस्ततोवा समानीते उदके लोकस्य पृच्छा प्रावर्तत, कुतआनीतमिदमुकमिति ।अविनष्टेकूपसंघातेनासीत्सापृच्छा ।एषदृष्टान्तोऽयमर्थोपनयः-अविनष्टे संभोगेन सांभोगिकपरीक्षाआसीत्; अधुनादु:मानुभावतः केचित्चारित्रशरीरोत्तरगुणदूषकाअभवन्, केचित्चारित्रजीवितव्यपरोपकाः, केचित्संस्पर्शपरिभोगिनः,केचित्संस्पर्शतोऽपिविवर्जिताः, ततः परीश्रा [१] ।। अधुना भ्रातृदृष्टान्तमाह[भा.२३५४] भोइकुलसेविभाउय दुस्सीलेगे तुजायतो पुच्छा ।
एमेव सेसएसुवि होइ विभासा तिलाईसु ।। वृ-द्वौभ्रातरौभोजिकुलसेवकौ राजकुले अभ्यर्हितसेवकौसर्वत्रावारितप्रसरौ,तयोःकनिष्टोऽन्तःपुरे कृतानाचारो जातस्ततोराज्ञा प्रवेशो निवारितः ।ज्येष्टोऽपिचराज्ञोऽकथितेप्रवेशंन लभते,प्रतिहारेण तु कथिते राज्ञा पृच्छयते, क आगतो ज्येष्ठः कनिष्टो वा, तत्र ज्येष्ठ इति कथिते स प्रवेश्यते । इतं पु पृच्छा पूर्वनासीत् । कालक्रमेणत्वेकस्मिन् कनिष्टेदुःशीलेजातेप्रावर्तत । उपनयभावनाप्राग्वत् [२] तिलादिदृष्टान्तानाह-एमेवत्यादि, एवमेवानेनैव प्रकारेण शेषेष्वपि तिलादिषु दृष्टान्तेषुभवति विभाषा व्याख्यानं कर्तव्यम् । तच्चेदम् । पूर्वसर्वेष्वपिआपणेषुअपूतिकास्तिला अदुष्टजन्मानस्तन्दुला विक्रयाय प्रसार्यन्ते स्म । कालदोषत एकेन वणिजा निकृतिबहुलेन पूतिकास्तिलाः प्रसारिताः । अपरेण तु दुष्टजन्मानस्तन्दुलास्ततो लोकस्य पृच्छा प्रावर्तत, कीदशास्तवापणे तन्दुलाः । कीदृशा वा तिला इति पूर्वं नासीत् । उपनयः प्राग्वत् [३-४] ।। तथा एकसिमन्नगरे एकस्यां दिशि बहूनि देवकुलानि तेषु सर्वेषु सरजस्का वसन्ति सुशीलास्तान् सर्वानपि भूयान्जनो निर्विशेष पूजयति, श्चात्केषुचिद्देवकुलेषु दुःशीला जातास्ततोनिमन्त्रणवेलायां पृच्छा प्रवृत्ताकतमान्निमन्त्रयामि, पूर्वं त्वेवंरूपा पृच्छानासीत् । उपनयः प्राग्वत् [४] || तथा एकस्मिन् ग्रामे महान् गोवर्गः । स कदाचिदशिवेन गृहीतस्ततस्तस्मात् ग्रामादीनीतासुगोषुलोकस्यपृच्छा अभवन्कुतोग्रामादानीताकस्य वागोवर्गस्येयमिति, पूर्वंतुनासीत् [६] ।। एवमत्रापि विनष्टे सभोगेसंभोगिकः परीक्ष्य संभोज्यते ।तथा चाह[भा.२३५५] साहम्मिय वइधम्मिय निधरिसभाणेतहेव कूवे य ।
गावी पुक्खरिणीया नीयल्लगसेव आगमने ।। वृ-सधर्मता समानशीलधर्मता तांसम्यक्परीक्षया ज्ञात्वा संभुञ्जते, विधर्मता विगतधर्मशीलता तांज्ञात्वापरिवर्जयंति । यथासुवर्णनिघर्षेनिकषोपलेपरीक्ष्ययदि युक्तंज्ञायतेततः प्रतिगृह्यते, अन्यथा तुपरित्यज्यते । एवमज्ञातशीलोऽपिभाजनेनपरीक्षणीयः । यदिभाजनस्यतलमघृष्टमुपकरणंवा विधिना सीवितं तत आलएण विहारेणमित्यादिवचनतः साधर्मिको ज्ञेयः शेषस्तुवैधर्मिकः । यथा वा कूपे यदि
वा गोषु यथा वा पुष्करिणी यथा यो निजकस्य भ्रातुः सेवकस्यागमने परीक्ष्य तथात्रापि परीक्ष्य च Jain Education International
For Private & Personal Use Only
www.jainelibrary.org