________________
उद्देशकः-५, मूल- १४३, [भा. २३३१]
१३३ इत्यादि । जीर्णोनामैकोनोमहान्यस्तरुणकएवसन्जरसापरिणतोजातः,नोजीर्णोमहानिति द्वितीयः योवृद्धोऽपिसन्दृद्धशरीरः,जीर्णोऽपिचमहानपिचतृतीयः,नोजीर्णोनोमहानिति चतुर्थः एष शून्यः। शेषाणांतुत्रयाणां एकतरोनशक्नोतिप्रत्युज्वालयितुंअतः सूत्रंतस्य नश्यति ।। [भा.२३३२] उभयधरंमि उसीसे विजंतेधारणा उइच्छाए।
मा परिभवनयनंवा गच्छे व अनिच्छमाणंमि ।। वृ-उभयधरे सूत्रार्थधरे शिष्ये विद्यमाने स्वयं गणस्य धारणा इच्छया, स्वयं वागणंधारयति तस्य वाशिष्यस्योभयधरस्य ददाति । स हिगणस्य शिष्यस्य वाभावंजानाति । यदिशिष्यस्यगणंदास्यामि ततएतेममपरिभवंकरिष्यन्ति, अथवा मांत्यक्त्वागच्छमादायगमिष्यति ।यदिवातमुभयधरंगणधरे स्थाप्यमानं गणो नेच्छति ततो मा परिभवं एते काघुर्नयनं वा मां त्यक्त्वाऽन्यत्र गच्छस्य कार्षीदिति हेतोरनिच्छति वा गणे तस्य गणं न ददाति किन्तु स्वयं धारयति । तत्र सूत्रम्तेनोभयसूत्रेण शिष्येण वाचयत्यर्थमात्मना ददाति, प्रागुक्तदोषाभावे तस्य गणंसमर्पयति।
मू. (१४४) थेराणं थेरभूमिपत्ताणं आयारपकप्पे नामं अज्झयणे परिब्भटे सिया; कप्पइ तेसि संनिसन्नाणवा संतुयट्टाणवा उत्ताणयाणवा पासिल्लयाणवा आयारपक्कं नामं अज्झयणंदोच्चंपितच्चंपि पडिपुच्छित्तएवापडिसारेत्तए।
वृ-थेराणं थेरभूमिपत्ताणं इत्यादि । स्थविराणां स्थविरभूमिं प्राप्तानामाचारप्रकल्पो नामाध्ययनं परिभ्रष्टं स्यात्कल्पतेतेषांसन्निषिन्नानांवानिषद्यागतानां संतुयट्टाण'वेतिसम्यक्त्वग्वर्तनेन स्थितानां उत्तानानां वा पासिल्लयाणवेत्ति पार्श्वतः संतिष्ठतां वा आचारप्रकल्पनामैकमध्ययनं द्वितीयमपि तृतीयमपि, आदिशब्दाच्चतुर्थमपि वारं प्रत्येष्टुं वा प्रतिसारयितुं वा अवमरत्नाधिकः प्रतिसारयति । स्थविराः प्रतीच्छन्ति । एष सूत्रसंक्षेपार्थः । अधुना भाष्यविस्तरः[भा.२३३३] एमेव विइय सुत्तंकारणियं संति बलेनहावेति ।
जंजत्थउ कित्तिकम्मं निहाणसमओमरायनिए ।। वृ-यथाप्राक्तनंसूत्रंकारणियंसंतिबलेन हावेति । स च प्रत्युज्ज्वालयन्सतिविनयंन हापयति। अथकोऽसौ विनयो यस्तेन सूत्रप्रत्युज्वालयतासतिबलेन हापयितव्यइत्यत आह ।जंजत्थउइत्यादि यत्कृतिकर्मवन्दकं यत्रसूत्रेऽर्थेवाधिकृतं तत्रावमरत्नाधिके निधानसमे सूत्रमर्थंच प्रत्युज्ज्वालयता तत् न हापयितव्यं । निधानसमे इति वदता निधानदृष्टान्तः सूचितः । स चैवं यथा महति क्षुल्लके वा निधाने उत्खनितव्ये तस्य तदनुरूपचारमुत्खानको यदि करोति ततस्तमुत्खनितुं शक्नोति । अथ न करोति तदनरूपमुपचारंतर्हि वृश्चिकाद्युपद्रवतो नशक्नोति । एवं यदिसमरत्नाधिकेऽवमरत्नाधिके वा सूत्रमर्थं वा प्रत्युज्ज्वालयन् अपूर्व वा पठन् तदनुरूपं विनयं न करोति, तदा निर्जरालाभस्तस्य नोपजायते,नचशास्त्रंस्थिरपरिचितंभवति, विभङ्गंवातस्यज्ञानविनयभ्रंशितयाप्रान्तदेवताकुर्यात्कलहं वा । एदवाभिधित्सुः प्रथमतः प्रायश्चित्तमाह[भा.२३३४] सुत्तमि यचउलहुणा, अत्थंमि य चउगुरुंचगव्वेण ।
कितिकम्ममकुव्वंतोपावतिथेरोसति बलामि ।। वृ-स्थविरः प्रत्युज्ज्वालयन्नपूर्वपठित्वासतिबलेयदिगणकृतिकर्मनकरोति, तर्हितत् अकुर्वन सूत्रे सूत्रविषये चतुरो लघुकान्प्राप्नोति, अर्थे चतुर्गुरुकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org