________________
१३१
उद्देशकः-५, मूल - १४२, [भा. २३२२]
वृ-कोइअनेगवनफत्तिपत्तसागादिकलिएफलएकेनाविनिउत्तो, सो विसयपमाएणंजुयपमाएण वा न रक्खइन य पाणिएणं पालेति, सो यफलहो लोगेण गोख्वेहि य उल्टुडितो सुक्को य न किंचि ततो वनफलादिआगच्छइ, फलहसामिणा भणियं, किमियंसोभणइ-किंकरोमि रक्खेमिताव अहंनत्थिमे पमादो, ततो फलहसामिणा फलहो गवेसावितो । तथा चाह-फालकिकस्य फलकस्वामिन एवं पूर्वदृष्टान्तेषु राज्ञ इव फलगवेषणा चिन्ता जाता, यदि फलको भग्नलुग्नो भविष्यति, ततोऽस्य भोगो हरिष्यते । गाथायां वर्तमानसामीप्ये वर्तमानवद्वेति वचनतो भविष्यति वर्तमानः । कस्मात् हरिष्यते इत्याह कार्येप्रयोजनेसमापतितेसर्वेषामपि कुटुम्बजनानांभोगाहारोनस्यादिति हेतोस्तत्रगवेषणेकृते फलको भग्नलुग्नो दृष्टः । भग्नो गोरुपादिभिर्विध्वंसनात्, लुग्नो जलसेचनाकरणतः ततस्तस्य वृत्तिश्छिन्ना । ततो नाहंभूय एवं करिष्यामीति याचमानोऽपियावज्जीवं न लभतेवृत्तिम् ।।
एवंलोकोत्तरेऽप्युपनयः कर्तव्यस्तमेवाह[भा.२३२३] एवंदप्पपनासितेन वि दितिगणंपकप्पमज्झयणे ।
आवाहेणं नासिएगेलन्नादीणदलयंति ।। वृ- एवं पूर्वोक्तदृष्टान्तप्रकारेण दर्पतो धर्मकथाध्यययनतः व्याकरणाध्ययनतो निमित्तशास्त्राद्यध्ययनतोवा इत्यर्थः । प्रणाशितेप्रकल्पनाम्न्यध्ययने यावजीवमाचार्यास्तस्यागणंनददति । आवाधेन ग्लानत्वादिनापुनर्नशितेभूयोऽप्युज्ज्वालितेदलयन्तिप्रयच्छन्ति ।। एतदेव भावयति[भा.२३२४] गेलने असिवे वा उमोयरयिए रायदुढेवा ।
एएहिं नासियंमी संधेमाणीए दितिगणं ।। वृ-ग्लानत्वेवाजातेग्लानप्रतिजागरणेवाकृते, अशिवेवासमुपस्थिते, अवमौदर्यवादुर्भिक्षेजाते। भिक्षापरिभ्रमणतोराजद्विष्टेवापलायनतो, यदिनष्टं एकल्पनामकम्ध्ययनं,ततएतैः कारणैः नाशितेऽपि पुनः सन्दन्धत्यागणंददतिप्रयच्छन्ति । तदेवं निर्ग्रन्थीसूत्रंभावितमधुना निर्ग्रन्थसूत्रंविभावयिषुराह[भा.२३२५] एमेवय साहूणं, वागरणनिमित्तच्छंदकहमादी ।
बिइयं गिलाणतोमे अद्धाणेचेवथूभेय। वृ- एवमेव अनेनैव प्रकारेण, साधूनामपि सूत्रं भावनीयं, नवरं तत्र प्रमादो व्याकरणनिमितच्छन्दःकथाद्यधीयानस्य प्रतिपत्तव्यः द्वितीयमाबाधलक्षणं ततो ग्लाने ग्लानप्रतिजागरणेवा, अवमौदर्ये, अशिवादिकारणतोऽध्वनि वागमने, स्तूपेवा द्रष्टव्यम् । इयमत्रभावना, यदि व्याकरणाध्ययनतो निमित्तशास्त्राध्ययनतश्छन्दःशास्त्राध्ययनतोधर्मकथाध्ययनतः,आदिशब्दाद्विधामन्त्रादिव्याक्षेपतोयदिप्रकल्पाध्ययनंनाशितं, तदा पश्चादुज्ज्चालितेऽपियावजीवंतस्मै गणंसूरयोन प्रयच्छन्ति । अथ ग्लानत्वाद्याबाधतो नाशितं, तदा तस्मिन् पुनरुज्वालिते प्रयच्छन्ति प्रमाददोषाभावात् तत्रम्लानत्वादिविषयआबाधः प्रतीतः ।सम्प्रतिस्तूपविषयमाह[भा.२३२६] महुराखमगायवनदेवय आउट आणविजत्ति ।
किंमम असंजतीए अप्पत्तिय होहिती कज्जं ।। [भा.२३२७] थूम विउघन भिच्छूविवाय छम्मास संघो को सत्तो ।
खमगुस्सगाकंपण खिंसणसुक्का कय पडागा ।। वृ-मथुरायांनगर्यांकोऽपिक्षपक आतापयति, यस्यातापनां दृष्ट्रादेवताआतातमागत्य वन्दित्वा
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org