________________
१३०
व्यवहार-छेदसूत्रम् - २-५/१४२ वृ- यावज्जीवं गणं न लभते, एभिरजापालकवैद्ययोधैर्लोकसिद्धैज्ञतैिः तत्र योदे प्रमादाचरितं सम्यग् विदितं धनुरादिभिर्धनुर्भङ्गविभग्नं दृष्टं, जीवा च्छिन्नाविच्छिन्ना, काण्डान्यसज्जितानि न केवलमेतर्ज्ञातैः, किन्तु भग्नफलकेन सटित-पतित-मलयनवज्ञातेन तत्र प्रथममजापालकदृष्टान्तमाह
[भा. २३१९] खेलंतेन उ अइया पणासिया जेण सो पुनो न लभे । सूलादि रुपा नट्टा वि लहति एमेव उत्तरिए ।।
बृ कोइ अयवालो वेयणएण अयातो रक्खई, तेन ततो वट्टगादिखेल्लणआदिहिं पमाएहिं नासिया, तो सो अन्नातो दवावितो भणइ, पुनो रक्खाभि न एरिसं काहामि, सो एवं भणतो वि जावज्जीवं अन्नत्थ वि न लहति । अह सूलं से उद्दियं जरो वा अति आउरो आगतो, ततो नट्ठातो ताहे सो पुनो वि लभते रक्खिउं अक्षरगमनिका येन खेलता वृत्तादिना क्रीडता अजिकाः प्रणाशिताः, स पुनर्न लभते, यावज्जीवमन्यत्राप्यजा रक्षितुम् । अथ शूलादिरुजा अत्रादिशब्दादत्यातुरज्वरादिपरिग्रहः, ता अजा नष्टास्ततः पुनरपि लभते ।। अधुना वैद्यज्ञातं भावयति
[भा. २३२०]
जति से सत्थं नवं पेच्छह से सत्थकोसगं गंतु । हीरति कलंकिएसंभोगो जूयादिदप्पेणं ।।
वृ- कोइ वेज्जो रन्ना कयवित्तीतो तेन जूयपमादेण विसयपमादेणवा वेज्जसत्थं नासियं सत्थकोसगाणि य पच्छणगादीणि कट्टकलंकियाणि, न निसीयइ, अन्नया रन्नो कज्जों जायं, सद्दावितो वेज्जो सो किरियोवदेसं न किंचि सक्केइ वोत्तुं । ततो रन्ना भणियं, किमेयं, ततो सो भाइ-मे पोत्थगा चारेहिं हिया, पाडिपुच्छगंपि नत्थि, तो मम नहं वेज्जसत्थं, नत्थि पुन मम अन्नो पमाओ जेण वेज्जसत्थं नासियं । ताहे रन्ना पुरिसा पेसिया । यदि से तस्य शास्त्रं नष्टं तर्हि 'से' तस्य यूयं गत्वा शास्त्रकोशकं प्रेक्षध्वं ततस्तैस्तद् ह्रियते राज्ञः समर्प्यते, दृष्टानि राज्ञा समस्तानि प्रतक्षणकप्रभृतीनि शास्त्राणि कट्टकलङ्कितानि ततस्तेषु कलङ्कितेषु दृष्टेषु ज्ञातं यथा द्यूतादिदर्पेण द्यूतादिना प्रमादेन विनाशितं वैद्यशास्त्रं, ततो भोगच्छिन्नः पश्चादन्यत्र गत्वा वैद्यशास्त्रं पुनरप्युज्ज्वाल्य समागतो भूयोऽपि राज्ञः समीपे भोगान् याचते, सच याचमानोऽपि न लभते एवं लोकोत्तरेऽप्युपनयभावना प्राग्वत् कर्तव्या ।। योधदृष्टान्तभावनार्थमाहचुक्को जइ सरवेही तहावि पुलोएह से सरे गंतुं ।
[भा. २३२१]
अकलंक वा भग्गमभग्गाणि यधनूनि ।।
वृ- कोइ जोहो धनुव्वेयं अहिज्जतो गुरुवएसेणं अब्भासेण य सो अपासंतो वि सद्देणं विंधति रन्ना कयपभूयवितिको कतो अन्नया तेन विसयपमाएणतं धणुव्वेयसत्थं, तंच अब्भासकरणं नासियं । अन्नया जुद्ध समावडिए न किंचि सक्केइ विंधिउं पराजिणिउं वा, रन्ना पुच्छितो, किमेयंति, सो भणइ-नत्थि मे पमादो, ताहे रन्ना भणियं, यदि नाम प्रमादाकरणत एषश्च स्वरवेधी चुक्को भुल्ल तथापि 'स' तस्य शरान् गत्वा प्रलोकयत, किं तत् शरजालमकलङ्कं सकलंकं वा, धनूंष्यपि तेषां भग्नान्यभग्नानि वा, दृष्टं शरजालं कलङ्कितं, धनूंषि च भग्नानि ततो ज्ञातं प्रमादतः सर्वं नष्टम् । कृतो वृत्तिव्यवच्छेदः सोऽन्यत्र गत्वा धनुर्वेदशास्त्रमुज्जाल्य कृताभ्यासः पुनरागतो वृत्तिं याचमानोऽपि यावज्जीवं न लभते ।। एवं लोकोत्तरेऽप्युपनयः प्राग्वत् कर्तव्यः । । फलकज्ञातमाह
[भा. २३२२]
फालहियस्य वि एवं जइ फलतो भग्गलुग्गो तो भोगो ।। हीरति सव्वेसि विय न भोगोहारो भवे कज्जे ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org