________________
१२९
उद्देशक :-५, मूल - १४२, [भा. २३१२]
एमेवमुणमुणंती चिठ्ठतिमुणियाय सातीए ।। वृ-सा संघाटं दातुं प्रवृत्ता, परावर्तयितुं व्याख्यातुं च प्रवृत्ता इत्यर्थः नवरं नष्टं तदध्ययनम्, न किमप्यागच्छति, केवलमेवमेव मुणमुणंती अव्यक्ताक्षरंकिमपिब्रुवन्ती तिष्ठति, ततः सा तयामुणिता यथा न किमप्येतस्या आगच्छति[भा.२३१३] पुनरवि साहतिगणिणो सानट्ठसुया दलाहमे अन्नं ।
अब्भक्खाणं पिसिया वाहिंतुंहोइमा पुच्छा ।। वृ-ततः सापुनरपिगणिन आचार्यस्यकथयति, यथासा नष्टश्रुता, तस्मात्ममान्यांसहायांददतु, एवमुक्ते आचार्येण विचारयितव्यं-सत्यं किं परिभ्रष्टं तस्या अध्ययनं किं वा न, को जानाति, अभ्याख्यानमपिकाचित् केनापि कारणेन प्रद्विष्टा सतीदद्यात् । ततस्तांव्याहृत्य तस्याइयं वक्ष्यमाणा पृच्छाकर्तव्या ।।तामेवाह[भा.२३१४] दंडकगहनिक्खेवे आवसियाए निसीहिया ।
गुरुणंच अप्पनामेय भणसुआरोवणाकाउ ।। वृ- दण्डकस्य प्रत्युपेक्षाप्रमार्जनाव्यतिरेकेण ग्रहणे निक्षेपणे च, तथा आवशिक्या नैषिधिक्याश्चाकरणे, बहिः प्रदेशादागच्छता वसतेः प्रवेशे नमः क्षमाश्रमणेभ्यः इत्येवं गुरुणामप्रणामे चप्रणामाकरणेच का आरोपणा प्रायश्चित्तं भवति ।। [भा.२३१५] पुट्ठ अनिव्वहंती किह नटुंबाहतोपमाएणं ।
साहेइपमाएणंसोयपमादो इमोहोइ ।। वृ-सा एवं पृष्टा सती यदि न निर्वहति, न यथावस्थितमुत्तरं ददाति तदा सा तदा सा अनिर्वहन्ती भूयः प्रष्टव्या; कथं केन कारणेन तेनष्टमाचारप्रकल्पनामकमध्ययनं, किमाबाधात उत प्रमादेन? तत्र यदि साकथयतिप्रमादेन, सच प्रमादोऽयंवक्ष्यमाणो भवति ।। तमेवाह[भा.२३१६] धम्मकह-निमित्तादी, उपमातो तत्थ होतिनायव्यो ।
मलयवइमगहसेणातरंगवइयाइधम्मकहा ।। वृ-तत्र तस्यां संयत्यां धर्मकथानिमित्तादिकः, आदिशब्दात् ग्रहचरितादिपरिग्रहः, प्रमादो भवति ज्ञातव्यः, तत्रधर्मकथा मलयवती मगधसेना तरङ्गवती आदिशब्दात् वसुदेवहिण्ड्यादिपरिग्रहः, एताः कथा अधीयानाया विस्मृतिंगतंप्रकल्पनामकमध्ययनम् ।। [भा.२३१७] गहचरियविजमंताचुन्ननिमित्तादिणापमाएणं ।
नटुंमि संधयती असंधयंती वसा न लभे ।। वृ- ग्रहचरितं ज्योतिष्कं, ससाधना विद्या, साधनरहितो मन्त्रः, चूर्णो योगचूर्णः निमित्तमतीतादिभावकथनम्, आदिशब्दात् कुहुकशास्त्रादिपरिग्रहः, इत्यादिना प्रमादेन इत्याद्यध्ययनलक्षणेन प्रमादेन नष्टे प्रकल्पनाम्नि अध्ययने, यदि भूयः सा तत्संदधाति, यदि वा न संदधाति, तथापिसासन्दधती असन्दधती वा यावज्जीवंगणंनलभते ।। [भा.२३१८] जावजीतवं तुगणं इमेहिनाएहिं लोगसिद्धेहिं ।
अतिपालवेजजोहे धणुगाईभग्गफलगेण ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org