________________
१२८
.. व्यवहार-छेदसूत्रम्-२- ५/१४२ वा, सायसंठवेस्सामीति'नोसंठवेजा, एवंसे नोकप्पइपवित्तिणितंवागणावच्छेइयित्तंवा उद्दिसित्तए वाधारेत्तएवा।।
वृ- 'निग्गंथीएनवडहरतरुणाए' इत्यादि सूत्रद्विकम् । अस्य व्याख्या-निर्ग्रन्थ्या नवडहरतरुण्या वक्ष्यमाणस्वरुपायाः आचारप्रकल्पो नामाध्ययनं परिभ्रष्टं स्यात्, सा च प्रष्टव्या, केन कारणेन आचारप्रकल्पो नामाध्ययनं परिभ्रष्टमभवत्, किमाबाधेन प्रमादेन वा, एवं पृष्टा सती सा, यदीति गम्यते, वदेत, नावाधेन किन्तुप्रमादेन, तर्हियावज्जीवंतस्यास्तत्प्रत्ययंप्रमादतोऽध्ययननाशनप्रत्ययं नकल्पतेप्रवर्तिनीत्वंवागणावच्छेदिकात्वं उद्देष्टुंनापितस्याः स्वयंधारयितुम् । अथसावदेत्आबाधेन नष्टंनतुप्रमादेन,साचनष्टमध्ययनंसंस्थापयामीत्युक्त्वा संस्थापेत्, एवं से' तस्याःकल्पतेप्रवर्तिनीत्वं वागणावच्छेदिकात्वं वा उद्देष्टुं अनुज्ञातंस्वयंधारयितुम् । अथ नष्टमध्ययनंसंस्थापयिष्यामीत्युक्त्वा नसंस्थापयेत्एवंतर्हिसेतस्यानकल्पतेप्रवर्तिनीत्वंगणावच्छेदिकात्वंवाउद्देष्टुवास्वयंधारयितुमिति; । अत्रतुकेन कारणेन सूत्र विपर्ययः कृतः ।। सूरिराह[भा.२३०८] जइ वियपुरिसादेसोपुव्वं तहवि विवजओ जुत्तो ।
जेनसमणीउपगया पमायबहुला यअथिराय ।। वृ-यद्यपिच पुरुषोत्तमोधर्मः पूर्वत्रवाध्ययनद्वये पूर्व पुरुषोदेशस्तथाप्यत्र विपर्ययो युक्तः । केन कारणेनेत्याह-येनकारणेन श्रमण्यः प्रकृतास्तथाप्रायः श्रमण्यःप्रमादबहला अस्थिराश्च, नतु श्रमणाः, अध्ययनस्य च नाशः प्रायः प्रमादतस्ततः श्रमण्यधिकारादधिकृतसूत्रार्थस्थानत्वात् पूर्व निर्ग्रन्थोसूत्रमुक्तम्, पश्चात निर्ग्रन्थसूत्रम् ।नवडहरतरुणीनांव्याख्यानमाह[भा.२३०९] तेवरिसाहोइनवा अठारसियाडहरियाहोइ ।
तरुणीखलुजा जुवईचउरो दसगायपुव्वुत्ता ।। वृ-व्रतपर्यायेणयावत्रिवर्षातावद्भवतिनवा, जन्मपर्यायेणयावदष्टादशिका अष्टादशवर्षप्रमाणा तावद्भवति डहरिका, तरुणी खलु तावद्रष्टव्या यावद् युवतिः । अथवा पूर्वोक्तास्तृतीयोद्देशके नवडहरतरुणसूत्रे येऽभिहितास्तरुणस्य चत्वारो दशकाश्चत्वारिंशद्वर्षाणीत्यर्थः, ते अत्रापि तरुण्या द्रष्टव्याः ।। [भा.२३१०] सा एय गुणोवेयासुत्तत्थेहिंपकप्पमज्झयणं ।
समहिज्जिया इतोयाअवि आगयानवसुया अन्ना ।। वृ-सा नवडहरा तरुणी एतावद्गुणोपेता सूत्रार्थाभ्यां प्रकल्पनामकमध्ययनमधीता अधीतिनी ततःसा प्रवर्तिनीत्वस्य योग्या सूरिभिः संभाविसाधिता । अथ च तस्याः सूत्रतोऽर्थतश्चाचारप्रकल्पः परिभ्रष्टः सकथंज्ञातइत्याह-इतश्चापिआगताअन्यगच्छादन्यासाध्वी उपसम्पन्ना,सा विज्ञपयति ।। [भा.२३११] अत्थेणमेपकप्पोसमानितो न य जितो महंभंते ।
. अमुगामे संघाडं, ददतुंवुत्ता उसागणिणा ।। वृ-हेभदन्त! भगवन् ! अर्थेनार्थतो ममआचारप्रकल्पःसमानीतः समाप्तिं नीतः, परंनच नैवमम स जितः परिचितोऽभूत्, ततोऽमुका, या प्रवर्तिनीत्वेन संभाविता, तां संघाटं पूज्या ददतु; एवं तया विज्ञापितेन गणिता आचार्येणसा उक्ता आर्य देहिएतस्याः संघाटम्
[भा.२३१२] सादाउंआढत्ता नवरियनट्ठन किंचि आगच्छे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org