________________
उद्देशकः-५, मूल- १४०, [भा. २३०५]
१२७ वृ-अशिवादिभिः कारणैः, गाथायांसप्तमी तृतीयार्थे प्राकृतत्वात्, यस्याचार्यस्य समीपे आसीरन् तस्मास्फिटिताः । ततःसाग्लानीभूता अवधावनप्रेक्षिकावायत्सुत्रऽभिहितंतद्वदतिअन्यस्याचार्यस्य परिज्ञानकरणर्थि यथा एषा आर्हति तां प्रवर्तिनी, स एव अन्य आचार्यः स्थापयति, यदि वा यस्याचार्यस्य समीपे ता अतिष्ठन् स कालगतः ततस्तस्मिन्नाचार्ये कालगते सा ग्लानीभूता अवधावनप्रेक्षिका वा अन्यस्याचार्यस्य परिज्ञानकरणार्थं सूत्राभिहितं वदति, 'तिग थेराण य असती' इतित्रिकं कुलगणसङ्घस्तस्य स्थविराः त्रिकस्थविरास्तेषामसति । किमुक्तं भवति ? कुलस्थविराणां गणस्थविराणांसङ्घस्थविराणांवाप्रत्यासन्नानामभावेएषा«तिशेषस्थविरपरिज्ञानकरणाय यत्सूत्रऽभिहितं तद्वदति, ततोग्लानावधावनसूत्रे उपपन्ने ।। [भा.२३०६] साहिणम्मिविथेरेपवत्तिणीचेव तंपरिकहेइ।
एसा पवत्तिणीभेजोगा गच्छेबहुमताय ।। वृ- अथवा स्वाधीनेऽपि स्थविरे आचार्ये सा प्रवर्तिनी ग्लायन्ती अवधावनप्रक्षिका वा तां परिकथयति । यथा भे भगवन् एषा प्रवर्तिनी योग्या प्रवर्तिनीत्वस्याहा॑ सूत्रार्थतदुभयनिष्णातत्वात्, गच्छे बहुमताततो एवमपिते सूत्रेउपपन्ने ।। [भा.२३०७] अब्भुजय विहारंपखिजिउकामे दुस्समुक्कट्ठ ।
जह होतिसमणाणं, भत्तपरिन्ना तहातासिं ।। वृ- यथा प्राक् श्रमणानामभ्युद्यतविहारं प्रतिपत्तुकामे दुःसमुत्कुष्टं भवति दुःसमुत्कृष्टं प्रतिपादितम्, तथा तासांश्रमणीनाभक्तपरिज्ञांप्रतिपत्तुकामायांदुःसमुत्कृष्टंभावनीयम् ।।
मू. (१४१) निगंथस्स नवडहरतरुणगस्स आयारपकप्पे नामं अज्झयणे परिब्मट्टे सिया, से य पुच्छियव्वे 'केण ते अञ्जो ! कारणेणं, आयारपकप्पे नामं अज्झयणे परिब्मट्टे, किं आबाहेणं उदाहु पमाएणं' ? वएज्जा 'नोआबाहेणं, फ्माएणं, जावज्जीवाएतस्सतप्पत्तियंनोकप्पइआयरियत्तंवा जाव गणावच्छेइयत्तं वा उदिसित्तए वा धारेत्तए वा । से य वएज्जा 'आबाहेणं, नो पमाएणं.' से य 'संठवेस्सामीति' संठवेजा, एवंसेकप्पइआयरियत्तंवाजावंगणावच्छेइयत्तंवाउद्दिसित्तएवाधारेत्तए वा, सेयसंठवेस्सामीतिनोसंठवेज्जा, एवंसेनोकप्पइआयरितंवाजावगणावच्छेइयत्तंवाउद्दिसित्तए धारेत्तएवा ।।
वृ-नवडहरतरुणव्याख्यानंचप्रागुक्तमवसेयम् । 'तिवस्सिोहोइनवो(व्रतपर्यायेणेतिवाक्यशेषः), आसोलसगं तु (जन्मपर्यायेणेति गम्यते) डहरगं बेति । तरुणो चत्ता सत्तरुण मज्झिमो थेरओ सेसो' आचार्यत्वंवायावत्करणादुपाध्यायत्वंवा प्रवर्तित्वंस्थविरत्वंवेतिपरिग्रहः,शेषतथैव ।।अत्राहशिष्यःपुरुषोत्तमो धर्म इति पूर्वं निर्ग्रन्तसूत्रं वक्तव्यं, पश्चान्निर्ग्रन्थीसूत्रं, पूर्वत्र वाध्ययनद्वये पूर्व निर्ग्रन्थसूत्राण्युक्तानि पश्चान्निर्ग्रन्थीसूत्राणि ।
मू. (१४२) निगंथीएणंनवडहरतरुणियाए आयारपकप्पे नामंअज्झयणे परिब्भटे सिया, साय पुच्छियव्वा केणंभेकारणेणंअजो! आयारपकप्पेनामं अज्झयणे परिब्भटे, किंआबाहेणंपमाएणं'? सा य वएज्जा 'नो आबाहेणं, पमाएणं', जावजीवाए तीसे तप्पत्तियं नो कप्पइ पवत्तिनित्तं वा गणावच्छेइयित्तं वा उदिसित्तए वा धारेत्तए वा । सा य वएज्जा 'आबाहेण, नो पमाएणं', सा य 'संठवेस्सामीति' संठवेजा, एवं, से कप्पइ पवत्तिनित्तं वा गणावच्छेइयित्तं वा उद्दिसित्तए वा धारेत्तए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org