________________
१२५
उद्देशकः-५, मूल - १३५, [भा. २२९९] बहूणंगणावच्छेइणीणंअप्पचउत्थाणंकप्पइहेमंतगिम्हासुचरए अन्नमन्नंनीसाए ।
मू. (१३६) से गामंसि वा....जाव संनिवेसंसि वा बहूणं पवत्तिणीणं अप्पचउत्थाणं बहूण गणावच्छेइणीणंअप्पपञ्चमाणंकप्पइ वासावासंवत्थए अन्नमन्नंनीसाए ।
मू. (१३७) गामाणुगामंदूइज्जमाणा निगंथीय जंपुरओ काउंविहरेज्जासायआहच्च वीसम्भेजा. अत्थियाइंथकाइअन्नाउवसंपजणारिहा, साउवसंपज्जियव्वा, नत्थियाइंथकाइअन्ना उवसंपजणारिहा, तीसे य अप्पणो कप्पाए असमत्तो एयं से कप्पइ एगराइयाए पडिमाए जन्नं जन्न दिसं अन्नाओ साहम्मिणीओ विहरन्ति तन्नं तन्नं दिसं० (जाव)...छेए वा परिहारेवा ।
म.(१३८)वासावासंपजोसविया निगथी...(जाव)..छए वा परिहारेवा।
मू. (१३९) पवत्तिणी य गिलायमाणी अन्नयरं वएजा ‘मएणं अजो! कालागणाए समानीए इयं समुक्कसियव्वा' । सा य समुक्कसणारिहा सास समुक्कसियव्वा सिया, साय नो समुक्कसणारिहा नो समुक्कसियव्वा, अत्थियाइत्थकाइअन्नासमुक्कसणारिहासासमुक्कासियव्वा, नत्थिया इत्थकाइअन्ना समुक्कसणारिहासाचेवसमुक्कसियव्वा, तंमिचनंसमुक्कट्ठसि परावएजादुस्समुक्किटुंतेअज्जो निक्खिवाहि, तीसे निक्खेवमाणीए नस्थि कोइ छेए वा परिहारेवा, तंजासो साहम्मिणीओअहाकप्पेणंनो उवट्ठायति तासिंसव्वासिंतप्पत्तियं जाव...छए वा परिहारेवा । __ मू. (१४०) पवत्तिणा य ओहायमाणा...एगयरं वएजाममंसिणं अञ्जो ! ओहायंसि एसा समुक्कसियव्वा सिया, सासमुक्कसणारिहासासमुक्कसियव्वासिया, सायनोजाव...छेएवापरिहारे वा ।
वृ-इत्यादितावत्, यावद् अवधावनसूत्रम् ।अर्थसम्बन्धप्रतिपादनार्थमाह[भा.२३००] उद्देसंमिचउत्थेजा मेरा वन्निया उसाहणं ।
साचेवपञ्चमेसंजतीणगणणाएनाणत्तं ।। वृ-चतुर्थे उद्देशके या मर्यादा वर्णिता साधूनां सैव पञ्चमे उद्देशे संयतीनां वर्ण्यते, केवलं गणनयां नानात्वम्, तदपिचसूत्रेसाक्षादुक्तमितिप्रतीतम् ।अतः प्रथमतएवसंयतीसूत्रकदम्बकोपनिपातः ।। [भा.२३०१] वुत्तमहवा बहुतं पिंडगसुत्तेचउत्थ चरमंमि ।
अबहुत्तेपडिसेहंकाउमणुन्ना बहुणंतु ।।। वृ-अथवाचतुर्थस्यउद्देशकस्य चरमे पिण्डकसूत्रेबहुत्वमुक्तम्,ततोबहुत्वप्रस्तावात्पञ्चमेउद्देशके संयतीनां अबहुत्वे प्रतिषेधं कृत्वा बहुनामनुज्ञा कृता, ननु बहुनामपि त्रिप्रभृतीनां विहारो न कल्पते, असमाप्तकल्पत्वात् । तथाहि-जधन्यतोऽपिऋतुबद्धे कालेसंयतीनांसप्तकःसमाप्तकल्पः, वर्षाकाले नवकः । ततः कथं नाधिकृतसूत्रकदम्बकविरोधः? उच्यते, नैष दोषः, कारणवशतः सूत्रकदम्बकस्य प्रवृत्तेः ।। तान्येव कारणान्युपदर्शयति[भा.२३०२] संघयणेवाउलणा, छठे अंगमि, गमणमसिवादी।
सागर जातेजयणा, उउबद्धालोयणाभणिया ।। वृ-प्रवर्तिन्यागणावच्छेदिन्यावाउत्तमेनसंहननेन, उपलक्षणमेतत्, उत्तमयाचधृत्या, सूत्रमर्थश्च भूयान् गृहीतो गच्छेच व्याघातः १ । स चव्याकुलनावशात्तत उक्तं द्वितीयं कारणंव्याकुलना, साच 'धम्मकहि महिएड्डि' इत्यादिना प्रकारेण यथा प्राक् तृतीयोद्देशकेऽभिहिता तथैवात्रापि भावनीया, पुनरुक्तदोषभयात्तुनाभिधीयते,ततःसूत्रार्थस्मरणनिमित्तमात्मतृतीयायाःप्रवर्तिन्याआत्मचतुर्थायाश्च
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org