________________
व्यवहार- छेदसूत्रम् - २-४ / १२६
१२४
यस्तु मन्यते कालतीते विनावग्रहस्य व्यवच्छेदस्तं प्रति दृष्टान्तमाहआगास कुच्छि पूरो, उग्गहपडिसेहियम्मि जो कालो । नहु होंति उगरहो सो कालदुवे वा अनुन्नातो ।।
[भा. २२९७ ]
वृ- यथा कोऽपि पुरुषो बुभुक्षया पीडितः सन् चिन्तयति पूरयाम्युदरमाकाशेन येन मे बुभुक्षापगच्छति । स यथा आकाशस्य एवमव गृहे प्रतिषेधितो यः कालो वर्ततेऽस्मिन्नुत्पादितः सो उमाहोऽवग्रहो न भवति प्रतिषिद्धकालाचीर्णत्वात् । अथवा प्रकारान्तरेण कालद्विकेऽनुज्ञातोऽवग्रहः । [भा. २२९८ ] गिह्माण चरिम मासो, जहिं कतो तत्थ जति पुनो वासं । ठायंति अन्नखेत्तासत्तीए दोसंपितो लाभो ।।
- यत्र गीष्माणां उष्णकालस्य चरमपश्चादाषाढानामा मासः कृत स्तत्र यदि पुनरन्यक्षेत्रासति तथाविधान्यक्षेत्रभावतो वर्षं वर्षाकाले तिष्ठन्ति । ततो द्वयोरपि कालयोः ग्रीष्मचरममासे वर्षा चेत्यर्थः लाभो भवति एवं कारणतो द्वयोरपि कालयोः सचित्तादिलाभोऽनुज्ञातइत्यर्थः । । एवमेव समतीते वासे तिन्नि दसगा उ उक्कोसा । वासनिमित्तट्ठियाणं उग्गहो छम्मास उक्कोसा ।।
[ भा. २२९९ ]
बृ- एवमेव अनेनैव प्रकारेण वर्षे वर्षाकाले समतीते यदि मेघो वर्षति ततोऽन्यद्दिवसदशकं स्थीयते, तस्मिन्नपि समाप्तिमुपगते यदि पुनवर्षति ततो द्वितीयदिवसदशकं स्थातव्यम्, तस्मिन्नप्यतीते पुनर्वृष्टौ तृतीयमपि दिवसदशकं तिष्ठति, एवं उत्कर्षतस्त्रीणि दिवसदशकानि वर्षा निमित्तस्थितानामुत्कृष्टतोऽवग्रहः षण्मासः षण्मासप्रमाणो भवति । तद्यथा एको ग्रीष्मचरममास श्चत्वारो वर्षाकालमासाः षष्ठो मार्गशीर्षो दिवसदशकत्रयलक्षण इति ।।
उद्देशक : ४ समाप्त
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता व्यवहारसूत्रे चतुर्थोद्देशकस्य (भद्रबाहु स्वामि रचितानिर्युक्तियुक्तं) संघदासगणि विरचितं भाष्यं एवं मलयगिरि आचार्य विरचिता टीका परिसमाप्ता ।
उद्देशक- ५
उक्तश्चतुर्थ उद्देशकः, अधुना पञ्चमो वक्तव्यः तत्रेदमादिसूत्रकदम्बकम्मू. (१२७) नो कप्पइ पवत्तिणीए अप्पबिइयाए हेमंतगिम्हासु चारए । मू. (१२८) कप्पइ पवत्तिणीए अप्पतइमाए हेमंतगिम्हासु चारए । मू. (१२९) नो कप्पइ गणावच्छेइणीए अप्पतइयाए हेमंतगिम्हासु चारए । मू. (१३०) कप्पइ गणावच्छेइणीए अप्पचउत्थाए हेमंतगिम्हासु चारए । मू. (१३१) नो कप्पइ पवत्तिणीए अप्पतइयाए वासावासं वत्थए ।
मू. (१३२) कप्पइ पवत्तिणीए अप्पचउत्थाए वासावासं वत्थए । मू. (१३३) नो कप्पइ गणावच्छेइणीए अप्पचउत्थाए वासावासं वत्थए ।
मू. (१३४) कप्पइ गणाचच्छेइणीए अप्पपञ्चमाए वासावासं वत्थए ।
मू. (१३५) से गामंसि वा.... जाव संनिवेसंसि वा रायहाणिसि बहुणं पवत्तिणीणं अप्पतइयाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org