________________
१२३
उद्देशक:-४, मूल- १२६, [भा. २२९१]
वृ-सूत्रार्थतदुभयैर्य समाप्ता महिर्धिकाः स्थविरा एतेषामाचारप्रकल्पे नैत्यिकसूत्रे भणितः कालो द्रष्टव्यः ।नतुसूत्रार्थग्राहकाणामपिग्रहणे झरणेचतावानुत्कृष्टः कालो तथा गलन्संभवति । [भा.२२९२] थेरे निस्सणेणंकारणजातेन एत्ति उकालो।
अज्जाणं पणगंपुन नवगग्गहणंतुसेसाणं ।। वृ- स्थविरे जवाबलपरिक्षीणे निश्रणेन निश्रया कारणजातेन आत्मपरनिष्पत्तिलक्षणेन जातेन कारणेन । एतावान् पूर्वोक्तप्रमाण एकत्र स्थाने उत्कृष्टकालो भवति आचार्याणाम्, आर्यिकानां पुनर्वृद्धवासमावसन्तीनां पञ्चकं क्षेत्रपञ्चकंभवति । तद्यथा-सबाह्ये क्षेत्रे द्वौभागौ, बहिौभागावन्त एकैकस्मिंश्चक्षेत्रविभाग द्वौ द्वौ मासाववस्थानं । पञ्चमो वर्षरात्रयोग्यः क्षेत्रविभागः ।शेषाणांसाधूनां पुनः कारणवशत एकत्र स्थितानां नवकग्रहणं नवभिर्भागैः क्षेत्रकारणं । इह ये जवाबलपरिक्षीणाः स्थविरास्तेषांसमीपेआत्मपरनिष्पत्ति मिच्छतां यादृशाः सहायादातव्याः तादृशानमिधित्सुराह[भा.२२९३] जेगेण्हिउंधारिउंच जोग्गा, थेराणते दितिसहायहेउ ।
गेहंतितेठाणट्ठिया सुहेणं, किच्चंच थेराण करेंतिसव्वं ।। वृ-सूत्रमर्थंच ये गृहीतुंधारयितुंच योग्यास्तान्सहायकान्स्थविराणां ददति । ततस्तेस्थानस्थिताः कालिकश्श्रुतं दृष्टिवादं वा सुखेन गृह्णन्ति, । कृत्यं च सर्वं स्थविराणां कुर्वन्ति, एवं तेषां ग्रहणे झरणेच पूर्वोक्त उत्कृष्टः काल एकत्रावस्थानेभवति । गतंतरुणनिष्पत्तिद्वारम् । अधुनाक्षेत्रालाभद्वारमाह[भा.२२९४] आसज्जखेत्तकाले, बहुपाउ'गानसंतिखेत्तावा ।
निच्चंच विभत्ताणं, सच्छंदादी बहूदोसा ।। वृ- आसद्य प्रतीत्य क्षेत्रकालौ । तद्यथा अन्येषु क्षेत्रेष्वशिवादीनि कारणानि, यदि नास्ति साम्प्रतमन्येषु क्षेत्रेषु तादृशः कालो येन संस्तरति । अथ बह प्रायोग्यानि महागणप्रायोग्यानि न सन्ति क्षेत्राणि । यदिपुनर्महतोगणस्य विभागः क्रियते । ततो विभक्तानामधाप्यपरिनिष्पन्नत्वेनागीतार्थानां नित्यमवश्यं स्वच्छन्दादयो दोषा भवन्ति । एतैः कारणै ऋतुबद्धातीतं वर्षातीतं च कालमेकक्षेत्रे यतनया तिष्ठन्ति । अधुना कृतसलेखद्वारं तरुणप्रतिकर्मद्वारं चाह[भा.२२९५] जहचेव उत्तमढेकयंसंलेहम्मिठति तह चेव ।
तरुण पडिक्कमंपुनरोगविमुक्केबलविवड्डी ।। वृ-यथा चैवं उत्तमार्थे प्रतिपन्ने तिष्ठन्ति तथा चैवं कृतसंलेखेऽपि तिष्ठन्ति । इयमत्रभावना-यथा प्रतिपन्नोत्तमार्थस्तत् प्रतिचारका वा तन्निश्रया एकत्र वसन्ति । एवं प्रतिपन्नसंलेखनास्तत्प्रतिचारकाश्चैतनिश्राएकत्रस्थाने वसन्ति । तरुणप्रतिकर्म नामरोग विमुक्तस्य सतस्तस्य बलविवृद्धिकरणं तन्निमित्तंमासातीतंवर्षातीतं च कालं तिष्ठन्ति ।। [भा.२२९६] वृड्डावासातीते, कालातीतेन उग्गहो तिविहो ।
आलंबणे विसुद्धे उग्गहो तक्कज्ज वुच्छेओ ।। वृ- वृद्धवासातीते मरणेन । प्रतिभग्नतया वा । आरोगीभवनेन वा झरणेन वा वृद्धवासे अतीते कालेऽतीते ऋतुबुद्धे काले मासाधिके काले वर्षासु चतुर्मासाधिके अवग्रहस्त्रिविधोऽपि न भवति, सचित्तस्याचित्तस्य मिश्रस्य चे ग्रहणं न कल्पते इति भावः । कुत इत्याह- आलम्बणे वृद्धवासलक्षणे विशुद्धे परिसमाप्ते यस्तत्कायभूतोऽवग्रहस्तस्यापि व्यवच्छेदो भवति । कारणाभावे कार्यस्याभावत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org