________________
१२२
व्यवहार-छेदसूत्रम्-२- ४/१२६ क्षेत्रकालवसतिसंस्तारकयतना द्रष्टव्या । गतं ग्लानद्वारम्, असहायताद्वारमाह-भावितकुलेषु संविग्नभावितेषु कुलेष्वसहायः सहायहीनस्तिष्ठति । यतस्तस्य रीयमाणस्य विहरतो बहवो दोषाः स्त्र्यादिभ्यः ।गतमसहायद्वारम् ।।सम्प्रति दौर्बल्यद्वारमाह[भा.२२८६] उमादी तवसा वा अचइंतो दुब्बलोविएमेव ।
संतासंतसतीएबलकरदव्वेयजयणाउ ।। वृ-अवमं दुर्भिक्षं, आदिशब्दात् नगररोधादिपरिग्रहस्तत्रावमौदर्येण दुर्बलीभूतो न शक्नोति विहर्तुं तपसावाक्षामीभूतः । कथमित्याहसंतासंतसतीए-सदभावेनवासदभावेन वा । तत्रसदभावोलभ्यते, यथातृप्तिभक्ष्यं केवलमन्तं प्रान्तं तेन क्षामीभूतोऽसदभावो यथा तृप्ति भक्ष्यस्यैवाभावः स तथा क्षामीभूतोविहर्तुमशक्नुवन् । एवमेवक्षीणजङ्घाबलगतेनप्रकारेण तिष्ठति, केवलंतेनबलकरद्रव्यैर्यतना कर्तव्या ।प्रथमतउद्गमादिशुद्धंतदुत्पादनीयं । तदभावपञ्चकपरिहान्यापि ।ततोबलिकीभूतो विहरति । गतंदौर्बल्यद्वारम! ।।साम्प्रत्तमुत्तमार्थद्वारमाह[भा.२२८७] पडिवन्नउत्तमढे, पडियरगा वा वसंतितन्निसा ।
आयपरे निप्पत्ती कुणमाणो वावि अच्छेज्जा ।। वृ- प्रतिपन्न उत्तमार्थोऽनशनं येन स प्रतिपन्नोत्तमार्थः । स वा तस्य वा प्रतिचारकस्तन्निश्रा उत्तमार्थप्रतिपन्ननिश्रा मासातीतं वर्षाकालातीतं वा तिष्ठन्ति । यतमुत्तमार्थद्वारम् ।। अधुना तरुण निष्पत्तिद्वारमाह-आत्मनश्च परस्य च सूत्रार्थतदुभयेन निष्पत्तिं कुर्वन्बा वृद्धवासेन तिष्ठेत कियन्तंकालमत आह[भा.२२८८] संवच्छरंच झरए बारसवासाइकालियसुयम्मि।
सोलस य दिठिवाए एसो उक्कोसतोकालो ।। वृ-संवत्सरंयावत्कालिकश्रुत्तंझरति परावर्तयति । ग्रहणेपुनः कालिकश्रुतेकालिकश्रुतस्य लगन्ति द्वादशवर्षाणि । दृष्टिवादग्रहणमधिकृत्यषोडशवर्षाणि । एषएतावान् आत्मपरनिष्पत्तिमधिकृत्यैकत्रावस्थानस्योत्कृष्टतः काल: एतदेव सुव्यक्तमाह[भा.२२८९] बारसवासे गहिए उक्कालियंझरतिवरसमेगंतु ।
सोलसन दिठिवाए गहणंझरणंदसदुवेय ।। वृ- द्वादश वर्षाणि यावत् यत्परिपूर्णं गहीतं कालिकश्रुतं तत् वर्षमेकं झरति एकेन वर्षेण परावर्त्यते । ग्रहणमधिकृत्य दृष्टिवादे षोडश वर्षाणि लगन्ति । झरणमधिकृत्य पुनर्दश द्वे च द्वादश वर्षाणीत्यर्थः । ततो ग्रहणं झरणंवाधिकृत्यतावन्तंकालमेकत्रावतिष्ठते । अत्र पर आह[भा.२२९०] झरए यकालियसुए पुव्वगएजइएत्तिउकालो ।
आयारपकप्पनामेकालच्छेदेउकयरेसिं ।। वृ- कालिकश्रुते च पूर्वगते च श्रुते झरके च शब्दात् ग्राहके च यदि एतावान् कालो लगति तर्हि आचार प्रकल्पनाम्नि निशीथेऽध्ययनेयोऽसौ कालच्छेदः कृतो यथा ऋतुबद्धे मासमासितव्यं । वर्षासु चतुरोमासानितिस कतरेषांद्रष्टव्यः? । सूरिराह[भा.२२९१] सुत्तत्थ तदुभएहिंजेउसत्तमा महिड्डियाथेरा ।
एएसिंतुपकप्पेभणितो कालो निययसुत्ते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org