________________
११४
व्यवहार-छेदसूत्रम् -२- ४/१२६ तत्र व्यकत एकाकी व्रजन् यत् लभते तत्सर्व क्षेत्रवर्ज क्षेत्रमेकाकिनो न भवतीति सत्प्रतिषेधः कृतः अभिधार्यमाणे यस्यसमीपेगन्तव्यं तस्मिन्भवति । तदभिधारणस्थितेनतेन तस्य लाभात् ।। [भा.२२४५] अव्वत्तेससहाये, परखेत्तविवज्जलाभो दोण्हंपि ।
सव्वोसोमग्गिल्लेजाव न निक्खिप्पएतत्थ ।। वृ- अथाव्यक्तः ससहायस्तमभिधारयन् व्रजति तर्हि तस्मिन् अव्यक्ते सहाये व्रजति यः परक्षेत्र वों यस्मिन् क्षेत्रे ते अभिसन्धार्यमाणा आचार्या वर्तन्ते तत् क्षेत्रवर्ज किल क्षेत्रवर्ज तेषामभिधार्यमाणानामाभाव्यमिति, तत्प्रतिषेधः ।यो द्वयोरपिलाभो व्यक्तव्य सहायानांचयो लाभ इत्यर्थः ।ससर्वः पूर्वस्याचार्यस्याभवति,सचतावद्यावत्तत्रन निक्षिप्यते ।। [भा.२२४६] निक्खित्तनियत्ताणां खेत्तंवो लाभो होतिवाएंते ।
तस्स वियजाननीति लाभो सोऊववाएंतो ।। वृ-तमव्यक्तंतत्र निक्षिप्तं कृत्वा निवृत्ताः सहायास्तेषां क्षेत्रस्य पञ्चगव्यूततप्रमाणस्यान्तर्मध्ये यो लाभोभवति,सवाचयत्याभवति, तत्क्षेत्रेतस्य लाभस्यभावात्तस्यापिचनिक्षिप्तस्ययावन्ननिर्गच्छति तावद्यः कश्चनापि लाभः सोऽपि प्रवाचयति भवति, । सम्प्रति यस्तत्र क्षेत्रे स्थितः सन् गणं निक्षिप्योपसम्पन्नस्तस्य यत्सर्वनभणितं, तदिदानी सिंहावलोकनन्यायेनाह[भा.२२४७] अहवा आयरिओवी निक्खित्तगणागतो उआउत्थं ।
वाएंते देइला ,खेत्तीतोन उनईसो ।। वृ- अथवेति प्रकारान्तरे । तच्च प्रकारान्तरमिदं-पूर्व शिष्यस्य वक्तव्यस्याव्यक्तस्य चोक्तमिदानीमाचार्यस्यैतत् क्षेत्रगतस्योच्यते, । आचार्योऽपि क्वचित् गीतार्थे शिष्ये निक्षिप्तगणो भूत्वा तत्रागतस्तत्रोपसम्पन्नः सन् यत्स्वयं लभते तमात्मोत्थं लाभं वाचयति तथा अथ तेन गणः स्वशिष्ये निक्षिप्तस्तस्य ततः स क्षेत्रस्याप्रभुरेवेति कुतस्तस्यात्मसमुत्यो लाभस्तत आह-यत् यस्मात् स क्षेत्रिकः क्षेत्रस्य प्रभुरासीत्तस्मान्न शक्यते वक्तुं तस्मिन् क्षेत्रे आत्मसमुत्थस्य लाभस्य न ईशः प्रभुरिति तदेवमुक्तो विधिः संयतानाम् । अधुना संयतीनां विधिमतिदेशत आह- [भा.२२४८] आरब्भसुत्ता सरमाणगातोजा पिंडसुत्तंइणमंतिमंतू।
. एमेव वच्चोखलुसंजतीणं वोच्छिन्नमिसेसुअयं विसेसो ।। वृ-सरमाणकान् आयरिय उवज्झाए सरमाणे इत्येवंरुपात्सूत्रादारभ्य यावदिह अन्तिमं पिण्डसूत्रं तेषु सुत्रेषु यथा संयतानां विधिरुक्त एवमेव खलु संयतीनामपि गीतार्थपरिगृहीतानां वाच्यः । केवलं व्यवच्छिन्ने मिश्रेवायं वक्ष्यमाणो विधिविशेषस्तमेवाह[भा.२२४९] . वोच्छिन्ने उउवरए गुरुम्मिगीयाणउग्गहोतासिं ।
दोण्ह बहूणंच पिंडएकुलिव्वमन्नंजयभिधारे ।। वृ-व्यवच्छिन्नो नाम तासां गुरुरुपरतः कालगत इत्यर्थस्तस्मिन् गुरावुपरते यदि कुलिव्व मन्नति कुलसक्तमन्यमाचार्यमभिधारयन्ति ततस्तासां द्वयोर्बहूनां वा पिण्डके समुदायेन स्थितानां गीतार्थानां सतीनां पिण्डकेनव्यवस्थितानामपि नावग्रहः । संयतीनांस्वतन्त्रानामवग्रहाभावात् ।। [भा.२२५०] मीसो उभयगणावच्छेउतत्थ समणीणजो लाभो ।
सोखलुगणिणो नियमा पुव्वठियाजाव तत्थन्ना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org