________________
१०९
उद्देशकः-४, मूल - १२६, [भा. २२२०] अथ समकप्राप्ततया साधारणे क्षेत्रे स्थितानां मध्ये एकः कश्चनापि तं पश्चादागतमन्यमाचार्य बहुश्रुतमुपसम्पन्नस्तदा यस्तस्य भागःस तत्रकथयतिसङ्क्रान्तः । [भा.२२२१] निक्खित्तगणाणंवातेसिं वियहोइतंतुखेत्तंतु ।
खेत्तभयावा कोई,माइठाणेण सुणएवं ।। वृ- यदि क्षेत्रवतां शिष्य आगन्तुकमाचार्यमुपसम्पन्नो यदिवाचार्याः गणं शिष्ये गीतार्थे निक्षिप्य तमुपसम्पन्नास्तदा तेषामेव निक्षिप्तगणानां वाशाब्दादुपसम्पन्नस्तदेकशिष्याणां तत् क्षेत्रम् । किमुक्तं भवति ? यत्ततः क्षेत्रात्सचित्तादिकमुत्पद्यते तत्तेषामाभवति प्रवाचयन्नागन्तुवो न लभते । कोऽपि पुनर्माममागन्तुकस्यपार्श्वेशृण्वतः क्षेत्रंयायादितिक्षेत्रभयादेवं वक्ष्यमाणप्रकारेणमातृस्थानेन शृणोति तमेवं प्रकारमाह[भा.२२२२] कुट्टेण चिलिमिलीएव अंतरितोसुणइकोइमानेन ।
___ अहवाचंकम्मणीयंकरेंतोपुच्छागमोतत्थ ।। वृ-कुड्येन यदि वा चिलिमिलिन्याजवनिकान्तरितः सन्कोऽपिमानेन ममेदं क्षेत्रमाभवति तन्मा हस्तादुत्तरत्विति क्षेत्रगर्वेण शृणोति । अथ वा मानेनैव यथोक्तरुपेण चंक्रमणिकां कुर्वन् कोऽपि शृणोति, । तत्र यद्यपिसन शृणोति तथापितत्रपृच्छागमो भवति, पृच्छा कर्तव्या भवति, ततः पृच्छा कर्तव्या भवति, ततः पृच्छातोऽपि तस्य तस्य भवति क्षेत्रं, । अथ कतिभिः पृच्छाभिः कियन्तं कालं तस्याभवतिक्षेत्रमत आह[भा.२२२३] पुच्छाहितीहिंदिवसं, सत्तहिं पुच्छाहिं मासियंहरेइ ।
- अहवा विसेसमन्नोइमोउतहियं अहिजेते ।। वृ-तिसृभिः पृच्छाभिरेकं दिवसंयावत्तत्क्षेत्रंहरति, पृच्छादिवसे यत्तस्मिन् क्षेत्रेसत्तादिकमुत्पद्यते तत् कथयन् लभते नेतर इति भावः । सप्तभिः पृच्छाभिः पुनर्मासिकं पृच्छादिवसादारभ्य मासं यावत्सचित्तादिकमपहरति । तदेवं खेत्तभया वा कोइ इत्यादि गाथा पश्चार्धं व्याख्यातमिदिनी निक्खित्तगणाणंचेत्यादिपूर्वार्धव्याख्यानयति ।अथवाऽयं वक्ष्यमाणोऽन्यविशेषस्तस्मिन्नधीयापनेऽध्यापयतरितमेवाह[भा.२२२४] जति निक्खिविऊणंगणंउवसंपाए हवाविसीसंतु ।
तातेसिंचियखेत्तंवाएतोलाभोखेत्तबहिं ।। वृ- यदि गीतार्थे गणं निक्षिप्य तमागन्तुकमुपसम्पद्यते अथवा शिष्यं प्रेषयति तदातेषाभेव पूर्वस्थितानांतत्क्षेत्रमाभवतिनतुवाचयतो वाचयतिलाभस्तस्मात्क्षेत्राबहिः ।। [भा.२२२५] अह बेती वायंतो लाभेन नत्थिहं ति वच्चामो ।
_ इयरे हिंय सोरुद्धो मा वच्चसु अम्ह साहारं ।। वृ-अथ ब्रूते वाचयन् यथा नोऽस्माकमिह नास्ति लाभ इति व्रजाम एवमुक्ते इतरैः पूर्वस्थितैः स रुद्धो यथा मा व्रजत यूयं युष्माकमस्माकं च साधारणं क्षेत्रमिति । अथ साधारणेऽपि क्षेत्रे स्थिता न संस्तरंतितत्र विधिमाह[भा.२२२६] निगमने चउभंगोनिट्ठिय सुहकक्खयंजतिकरति ।
___ निट्ठिय पहावितोवारुद्धो पच्छा यवाघातो ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org