________________
उद्देशक :
:-४, मूल- १२६, [ भा. २२०९]
१०७
पूर्वप्राप्तागीतार्थासमाप्ताश्चनिष्कारणं प्रास्थित्वा प्राप्तास्तदा असमाप्तानामल्यगीतार्थानामपिच तत् क्षेत्रं पूर्व प्राप्तत्वान्नगीतार्थः समाप्तो पिच तस्य क्षेत्रस्य प्रभु निष्कारणं स्थित्वा पश्चात्प्राप्तत्वात् । [भा. २२१०] समपत्तकारणं खेत्ते वसहीए दोन्न वी लाभो ।
रायनिए होत्ति उग्गहो गीयत्थसमंमि दोण्हंपि ।।
बृ- समं समकमेककालं कारणेन पश्चाद्वा क्षेत्रेऽक्षेत्रेवा वसतौ वा प्राप्तयोर्द्वयोरपि लाभः साधारणः, । अत्र पुनर्यदि विशेषविवक्षा क्रियते, तदा यो रत्नाधिकस्तस्मिन्नवग्रहो भवति । यद्यपि नाम द्वयोरपि साधारणो लाभस्तथापि यथा संघाटकेन भिक्षां हिण्डबानयोरत्नाधिकस्य लाभो गण्यते । एवमिहापि रत्नाधिकस्यावगृहः । अथैको गीतार्थः अपरोऽगीतार्थस्तत्र यदि रत्नाधिकोऽगीतार्थोऽवमरत्नाधिको गीतार्थस्ततोऽवमररत्नाधिकस्यावग्रहः । अथ द्वावपि समं गीतार्थी तत आह समे गीतार्थे परस्मिन् समकं च प्राप्ते द्वयोरपि साधारणोऽवग्रहः । तदेवं द्विसंख्याकगणावच्छेदकसूत्रमिति भावितमेवं द्विसंख्याकाचार्योपाध्यायसूत्रमपि भावनीयमिदानीं बहुत्वसूत्राणि पिण्डसूत्रं चातिदेसत आह
"
[भा. २२११] एमेव बहूपी पिंडे नवग्गहस्स उ विभागो । किं कतिविहो करस कंमि व केवइयं वा भवे कालं ।।
वृ एवमेव बहूनामपि भिक्षुप्रभृतीनां सूत्राणिभावनीयानि । द्विकसूत्रापेक्षया बहुत्वसूत्राणामर्थतो नानात्वाभावात् । पिण्डे पिण्डक सूत्रस्यापि स एवार्थो नवरमत्रावग्रहस्य विभागो वक्ताव्यस्तमेवाहकिं कतिविधः तस्य वा कस्मिन् वा कियन्तुं वा कालं भवत्यवग्रहः । तत्र किमित्याद्यद्वारख्यानार्थमाह[ भा. २२१२] किं उग्गहोत्ति भणिए, उग्गहो उ होत्ति चितादी । एक्केको पंचविहो देविंदानी मुणेयव्वे ||
- किमवग्रह इति भणिते पृष्टे सूरिराह-त्रिविधो भवत्यवग्रहश्चित्तादिः सचित्तोऽचित्तो मिश्रश्च । पुनरेकैकः कतिविध इति प्रश्नमुप जीव्याह एकैकः पंचविधः पंच देवेंद्रादि देवेंद्रावग्रहो राजावग्रहो मांडलिकावग्रहः शय्यातरावग्रहः साधर्मिकावग्रहश्च । । गतं कतिविधद्वारमिदानीं कस्य न भवतीतिकस्स पुन उग्गहोत्ती परपासंडीण उग्गहो नत्थि ।
[ भा. २२१३]
तिही सन्ने संजति अगीते गीतएक्के वा ।।
वृ- कस्य पुनरवग्रहो भवतीति शिष्यप्रश्नामाशंक्योच्यते, परपाषण्डिनामवग्रहो नास्ति, । ये च निहवा ये ऽवसन्ना याश्च संयत्यो गीतार्थैरपरिगृहीता येचागीतार्था गीतार्थानि श्रामनुपपन्नाश्च निष्कारणमेवैकाकी गीतार्थ एतेषां सर्वेषामप्यवग्रहो नास्ति, एतदेव सुव्यक्तमाह
[भा. २२१४]
उन्नाव गीतमगीताण उग्गहो नत्थि ।
सच्छंदियगीयाणं असमत्त अनीसगीए वि ।।
बृ- अवसन्नानां बहूनामपि गीतार्थानां चावग्रहो नास्ति । सच्छंदियगीयाणयत्ति ये गीतार्था अपि स्वच्छन्दिकाः स्वच्छन्दतयैव एकाकिनो विहरन्ति तेषामपि नास्त्यवग्रह, । तथा ये असमाप्ता असमाप्तकल्पाः यस्य च समुदायस्य न विद्यते गीतो गीतार्थ ईश स्तेषामपि नास्त्यवग्रहः । ।
[भा. २२१५]
एवं ता सावेक्खे निरवेक्खाणंपि उग्गहो नत्थि । मुत्तूण अहालंदे. तत्थ वि जे गच्छपडिवबद्धा ।।
वृ- एवं तावत्सापेक्षे जातावेकवचनं । सापेक्षिणामुक्तं सापेक्षानामस्थविराकल्पिकाः निरपेक्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org