________________
१०६
व्यवहार-छेदसूत्रम्-२- ४/१२६ तत्युष्माकमथवा यास्त्री व्रतग्रहणार्थमुपतिष्ठति ।सायुष्माकं पुरुषो अस्माकं, । यद्वा बालो युष्माकं वृद्धोऽस्माकमथवायःसार्थेनसहव्रजतांलाभः,सोऽस्माकमसार्थेयुष्माकं,यदिवायोयल्लभतेतत्तस्यैव एवंभूतेनेच्छितप्रतीच्छितेन यआभवनव्यवहारःसइच्छयाऽवग्रहएषचप्रायः पथिगच्छतांभवति, । स्थानप्राप्तानांतुसूत्रोक्त आभवनव्यवहारस्ततस्तमुपदर्शयति-समकालं क्षेत्रेप्राप्तानामक्षेत्रेवा वसतिं प्राप्तानांद्वयानामपिलाभःसाधारणः । अथन क्षेत्रमक्षेत्रेवा वसतिंसमकालंप्राप्ताः किन्तुविषमकालं तत आह-अच्छंते न होति इत्यादि यदि निष्कारणं स्थिता इति पश्चात् प्राप्तास्तदा नास्ति तेषामवग्रहः, किन्तु पूर्वप्राप्तानामेव । अथ कारणेन केनापि ग्लानप्रतिजागरणादिना स्थितास्ततः पश्चात्प्राप्तास्तर्हि भवति द्वयेषामपिसाधारणोऽवग्रहः । एतदेव स्पष्टतरमुपदर्शयति[भा.२२०५] समयपत्ताणंतुसाहारणंतुदोण्हंपिहोतितंखेत्तं ।
विसमंपत्ताणंपुन, इमाउतहिंमगणाहोइ ।। वृ-समकमेककालंप्राप्तानांद्वयानामपितत्क्षेत्रभवति साधारणंविषमं विषमकालंप्राप्तानांपुनरिवं तत्रक्षेत्रेमार्गणा भवति । तामेव कुर्वन्नाह[भा.२२०६] पडियरएचगिलाणंसयंगिलाणाउरे वमंदगती ।
अपत्तस्स वि एएहि, उगहोदप्पतोनत्थि ।। वृ-प्रतिचरतिवाप्रतिजागर्तिग्लानं वा यदिवास्वयंग्लान आतुरो वा यदिवास्वमावान्यन्दगतिरेतैः कारणैरमाप्तस्यापिसमकालंपश्चात्प्राप्तस्यावग्रहो भवति । दर्पतोनिष्कारणं स्थितानांपुनरवग्रहोनास्ति। [भा.२२०७] एमेवगणावच्छे पलिछन्नाणं विसेसगाणंतु।
पलिच्छन्नेववहारो, दुविहो वायंतिउनाम ।। वृ-यथा भिक्षोरेकस्यबहूनां परिच्छन्नानांशेषकाणांचोक्तमेवअनेनैव प्रकारेणएकस्मिन्गणावच्छेदे बहूनां परिच्छन्नानां जधन्यतोऽप्यात्मतृतीयानां शेषाणांचकारणवशत परिच्छन्नानामुपलक्षणमेतत् । परस्परमुपसन्मन्नानां चाभवनव्यवहारो द्विधा भवति, सूत्रोक्तो वागन्तिकश्च वाचा अन्तपरिच्छेदो वागन्तस्तेन निवृत्तो वागन्तिकस्तत्र वागन्तिको नाम वक्ष्यमाणस्तमेवाह[भा.२२०८] पहगामे चित्तऽचित्तं,धीपुरिसं बालवुड्डसत्यादी।
इच्छाए वादेंतीजोजंलाभेभवे वितितो ।। वृ- यत्पथि मार्गे लभ्यं तदस्माकं । यत् ग्रामे तत् युष्माकं, । यदि वा यत्सचित्तं तत् युष्माकमचितमस्माकमथवा स्त्री युषामाकं पुरुषोऽस्माकम् । अथवा बालोऽस्माकं वृद्धौ युष्माकं, । यदि वा सत्थादी इति सार्थे लभ्यं तत्युष्माकमसार्थे अस्माकमथवा इच्छया ददाति । कथमित्याह-यो यल्लमते तत्तस्य भवति एष सूत्रोक्तादाभवनव्यवहारात् द्वितीयो वागन्तिक आभवनव्यवहारः क्षेत्रेप्राप्तानामक्षेत्रेवा वसतिंप्राप्तानां यः सूत्रोक्तआभवनव्यवहारः स भिक्षूणामित्रप्रतिपत्तव्यः । [भा.२२०९] समगीता गीतावा गीतत्थपरिगहाणसति कज्जे ।
असमत्ताणविखेतं, अपहुपच्छासमत्तोवि ।। वृ- स चाविशेषेणार्यो यदि वा द्वावप्यगीतार्थौ अथवा गीतार्थपरिगृहीता गीतार्थनिश्रां प्रतिपन्नाः समकमेककालं प्राप्तास्तेषां साधारणं क्षेत्रामाभवति, सति विद्यमाने कार्ये ग्लानप्रतिजागरणादिलक्षणे ये स्थिता अगीतार्था असमाप्ताश्च प्राप्तानां साधारणं क्षेत्रं, ये पुनरगीतार्था अपि असमाप्ता अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org