________________
१०५
उद्देशकः-४, मूल - १२६, [भा. २१९८]
- एगोजइनविदोहिं, उवगच्छे चउ लहुतोसे ।। वृ-परिच्छन्नानांचेत्यत्रचशब्देन संयोगाअधिकृताः सूचिता इत्यर्थः ।तानेवोपदर्शयति-यथाचेति भंगोपप्रदर्शने, एकतएको भिक्षुरपरतो द्वौ । भिक्षु । तत्रैकेनात्मद्वितीय उपसम्पत्तव्यो, यदि पुनरेको न द्वावुपगच्छति नउपसम्पद्यतेतदा सेतस्य प्रायश्चित्तं चत्वारो लघुकाः । [भा.२१९९] पच्छा इतरेएगंजइनवि उवगच्छमासियलहुयं ।
जत्थविएगो तिन्नी, न उवगमे तत्थवी लहुगा ।। वृ- एकस्मिन्नुपसपन्ने पश्चादितरावप्युपसम्पद्येते, यदि पुनरेकं तावितरौ पश्चान्नोप्यच्छेतां तदा तयोर्मासिकं प्रायश्चित्तं लघु यत्राऽपि भङ्गे एकत एको परत्र त्रयस्तत्र यदि परस्परमुक्तप्रकारेण नोपगमस्तदा प्रायश्चित्तंलघुकाः, किमुक्तंभवति ।यद्येकस्त्रीन्नोपगच्छतितदातस्य प्रायश्चित्तं चत्वारो लघुकास्ते यदुपगच्छन्तं पश्चादितरेत्रयो नोपगच्छन्ति तर्हि तेषंप्रायश्चित्तं लघुको मासः । [भा.२२००] एमेव अप्पवीतो अप्पतईयं तुजइन उवगच्छे ।
इयरेसिमासठहुयं एवमगीए य गीएय ।। वृ- एवमेव अनेनैवानन्तरोदितैन प्रकारेणात्मद्वितीय आत्मतृतीय यदि नोपगच्छत्ति तदा तस्य प्रायश्चित्तं चतुर्लघु । इतरश्चेत्यभ्युपगच्छन्तं नोपगच्छेत्तदा तस्य मासिकं लघु इतरेषामेक आत्मतृतीयोऽपर आत्मचतुर्थ इत्योस्मादीनां परस्परमनुपगमे प्रायश्चित्तं मासंलघु, । एवमुक्तप्रकारेणागीते अगीतार्थानांचद्रष्टव्यं मिश्रानधिकृत्याह[भा.२२०१] मीसाण एगोगीतो, होति अगीयाउदोहि तिन्निविवा।
एवं उवसंपज्जेतेउअगीया इहरमासो ।। वृ-मिश्राणांमध्ये एकएकाकीगीतोगीतार्थोऽपरेतुद्वौवाभवन्त्यगीताअगीतार्थाः । तत्रतेऽगीता एकमुपसम्पद्येरन् ।इतरथाचेन्नोपसम्पद्यन्तेतर्हितेषां प्रायश्चित्तं लघुको मासः । [भा.२२०२] सोवियजइनवि इयरे तस्स वि मासोउ एव सव्वत्थ ।
उवसंपया उतेसिं, भणिया अन्नेणनिस्साए ।। वृ-सोऽपि चैको यदि तान् इतरानुपसम्पद्यमानान् नोपसम्पद्यते, तदा तस्यापि प्रयश्चित्तं मासो लघुरेवमेक आत्मद्वितीयो गीतार्थोऽपर आत्मतृतीय आत्मचतुर्थः इत्यादौ सर्वत्र भावनीयमेवमन्योन्यनिश्रया प्रागद्वारगायायां तेषामुपसम्पत्भणिता उद्दिष्टा ।। [भा.२२०३] अन्नोन्ननिस्सियाणंअगीयाणंपिउगहो तेसिं ।
गीयपरिगहियाणं इच्छाएतेसिमो होइ ।। वृ- अन्योन्यनिश्रितानां तेषामगीतानामपि गीतापरिगृहीतानामवग्रहो भवति । अवग्रहो नाम आभवनव्यवहारः ।सचद्विधा-इच्छयासूत्रोक्तश्च ।तत्रेच्छयातेषामयंवक्ष्यमाणो भवति । तमेवाह[भा.२२०४] इच्छिय पडिच्छियाएण । खेत्तेवसहीएदोण्हवीलाभो।
अत्यंतेनहोइ उग्गहो, निक्कारण कारणेदोण्हं ।। वृ- इच्छाया अवग्रहो नाम इच्छित प्रतीच्छितेन इच्छा संजाताऽस्योति इच्छित्तं, प्रतीच्छा सञ्जातास्येति प्रतीच्छितं, । इच्छितं च तत् प्रतीच्छितं च इच्छितप्रतीच्छितं वाचा आभवनव्यवहारस्थापनायथायत्पथितन्यतेतदस्माकंयत्नामेतत्युष्माकंयदिवायत्सचित्तंतदस्माकं, यदचित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org