________________
१०२
व्यवहार-छेदसूत्रम् -२- ४/११९ [भा.२१८३] सुत्तत्थंजइगेण्हइतोसे देइपरिच्छदं ।
गहिएविदेइसंघाडे सा से नासेइतंसुयं ।। वृ- यदि स रत्नाधिकस्ततः सूत्रार्थं गृह्णाति ततः से तस्य ददाति परिच्छदं परिवारं गृहीतेऽपि सूत्रार्थे ददाति सङ्घाटं कस्मादित्याहमासे से तस्य भिक्षाटनव्याक्षेपतः प्रतिलेखनाव्याक्षेपतश्चतत् श्रुतं नश्येदिति हेतोः अबहुश्रुतादौ तुनददातिइत्येतद्भावयति[भा.२१८४] अबहुस्सुते न देती निरुवहतेतरुणए यसंघाडं ।
घेतुणजाव वच्चइतत्थय गोणीए दिठंतो ।। वृ- अबहुश्रुतोऽल्श्रुतो निरुपहतपञ्चेन्द्रियस्तरुणकश्च तस्मिन् सत्स्वपि साधुषु संघटं न ददाति सहायान्न ददातीति भावः यो वा गीतार्थोपिसन् प्रदत्तान् सहायान्विपरिणम्य गृहीत्वा व्रजति, तस्यापि सत्स्वपिसाधुषुसहायान्न ददातितथा चतत्रदुष्टशीलतया गवा दृष्टान्तस्तमेवभावयति[भा.२१८५] साडगबद्धा गोणी जहतंघेत्तुंपलातिदुस्सीलो ।
इय विप्परिणामेंतेनदेज्जसंतेविहुसहाए ।। वृ-यथा कस्यापिगौः पलायिताततः कथमपिलब्ध्वासतीतेनशाटकेनबद्धा यथासाशाटकबद्धा दुःशीला गौस्तंशाटकंगृहीत्वा पलायते इति । एवममुना प्रकारेणयो विपरिणामयति सहायान्तस्मिन् विपरिणामयतिसतोऽपिसहायान्नदद्यात् ।।
मू. (१२०) दोभिक्खुणो एगयओ विहरंति नोण्हंकप्पइ अन्नमन्नस्स उवसंपज्जिताणं विहरितए, कप्पइण्हंअहाराइणियाए अन्नमन उवसंपज्जिताणंविहरत्तिए ।।
मू. (१२१) दोगणावच्छेइया....(जाव).... विहरित्तए । मू. (१२२) दोआयरिउवज्झाया...(जाव) विहरितए । मू. (१२३) बहवे भिक्खुणो... (जाव)....विहरित्तए । मू. (१२४)बहवेगणावच्छेइया (जाव) विहरितए। मू. (१२५)बहवेआयरियउवज्झाया (जाव) विहरित्तए। मू. (१२६)बहवे भिक्खुणो बहवेगणावच्छेइया बहवे आयरिय उवज्झाया (जाव) विहरित्तए। वृ-दो भिक्खुणो एगतो विहरति' इत्यादि सूत्रसप्तकं । अस्यसम्बन्धमाह[भा.२१८६] संखहिगारातुल्लाधिगारियाएसलेसतोजोगो।
आयरियस्सवसिस्सो भिक्खुअभिक्खुअहतुभिक्खू ।। . . वृ-अनन्तरसूत्रेदोसाहम्मियाइत्यादिलक्षणे द्विकलक्षणासंख्याधिकृता । अत्रापिसैवदोभिक्खुणो इत्यादिवचनात्ततः संख्याधिकारात्तुल्याधिकारिता पूर्वसूत्रे रत्नाधिकपदेनाचार्य उपात्त आचार्यस्य च शिष्यो द्विधा भिक्षुरमिक्षुश्च । तत्र भिक्षुः प्रतीतोऽभिक्षुर्गणावच्छेदक उपाध्याय आचार्यो वा तत् आचार्यसूत्रात्प्रागुक्तादथानन्तरंभिक्षुसूत्रमुक्तं,शेषसूत्रसम्बन्धप्रतिपादनार्थमाह[भा.२१८७] एमेव सेसएसुवि गुणपरिवम्ढीएठाणलंभोव ।
___ दुप्पभिइखलुसंख्या बहुआ पिंडोउतेन परं ।। . वृ- एवमेव पूर्वोक्तप्रकारेणैव शेषयोरपि गणावच्छेदकाचार्यसूत्रयोः सम्बन्धः । तथाह्याचार्यस्य शिष्यो भिक्षुरभिक्षुश्च तत्र भिक्षुसूत्रमुक्तम् । तदनन्तरमभिक्षोर्गणावच्छेदकस्याचार्यस्य च सूत्रे अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org