________________
'व्यवहार- छेदसूत्रम् - २ - ४ /११७
तो होइ गुरुसेव उ एवं सुयसंपदाए उ । जे यावि वत्थपायादी चिंधेहि संवयंति उ ।। आभवंती उ ते तस्सा विवरीयायरियरसउ ।।
यान्यपि च वस्त्रपात्रादि चिह्नः संवदन्ति यथाऽमुकस्य पार्श्वेऽमुकमीदृशाकृतिवस्त्रं पात्रं वा यत्तन्मदीयमित्यादि तान्यपि गाथायां पुस्त्वं प्राकृतत्वात् । तस्यां भवन्ति विपरीतानि तु चिह्नविसंवादभाञ्जि आचार्यस्य ।।
[भा. २१६१]
९८
आभवंताहिगारे उ वट्टंते तप्पसंगया । आभवंता इमे अन्ने सुहसीलादि आहिया ।।
बृ- आभवदधिकारे वर्तमाने तत्प्रसङ्गादाभवदधिकारप्रसङ्गादिमे वक्ष्यमाणा इमे आभवन्तः सुखशीलादयः सुखशीलादिप्रयुक्ता आख्याताः तानेव द्वारगाथया संगृह्णान आहसहसीलनुकंपायाट्ठिए य संबंधिखमगगेलस्य । सच्चित् स सिहाओ पकट्ठए धारए दिसा उ ।।
[भा. २१६२]
बृ- सुखशीलेन भावप्रधानोऽयं निर्देशः सुखशीलतयाऽनुकम्पया आत्मस्थितस्य सम्बन्धिनः स्वज्ञातेः क्षपकस्य ग्लानस्य वा ये प्रेषिता य श्च सचित्तेष्वपि अशिखाकोऽन्यस्य प्रेषित एतान् स्वकुलसम्बन्धी स्वगणसम्बन्धी वा प्रकर्षयति आकर्षयतीत्यर्थः । धारयति च दिशा वात्मीये इत्येषद्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतः सुखशीलद्वारमाह-
[भा. २१६३]
सुहसीलयाए पेसेइ कोइ दुक्खं खु सारखेउंजे । देइ व आयट्टीणं सुहसीलो दुठसीलोत्ति ।।
वृ- दुःखं साधून् सारयितुमिति मन्यमानः कोऽपि सुखशीलतया कमपि साधुमन्यस्य प्रेषयति यदि वा कोऽपि सुखशील आत्मार्थिनामात्माश्रितानां दुःखशीलोऽयमिति प्रकाश्य ददाति । तपि नेच्छ दुक्खं सुहमाकंखए सया । सुहसीलतए वावी, सायागारवनिस्सितो ||
[भा. २१६४ ]
[भा. २१६५ ]
बृ- तनुकमपि स्तोकमपि नेच्छत्यात्मनो दुःखं किन्तु केवलं सदा सुखमाकांक्षति । ततः सुखशीलतया सातगौरवनिश्रितः स्वयं साधूनादत्ते सर्वे ते भवन्त्याचार्यस्याभाव्याः । गतं सुखशीलद्वारं । एमेव असहायरस देति कोइ अनुकंपयाएउ । नेच्छइ परमायट्ठी गच्छा निग्गंतु कामो वा ।। पेस सो उ अन्नत्थ सिणेहा नयगस्स वा । खमए वेज्जवच्चठा देज्ज वा तहि कोइ तु ।।
[भा. २१६६ ]
वृ- एवमेव स्वसबन्धित्वादिकारणव्यतिरेकेणापि असहायस्य सतः कोऽप्यनुकम्पया ददाति । गतमनुकंपाद्वारमात्मस्थितद्वारमाह-- आत्मार्थी आत्माश्रितार्थी सन परं नेच्छति ततः कमप्यात्मस्थितं करोति यदि वा गच्छन्निर्गन्तुकामः स आत्मार्थी अन्यत्र यस्य यास्यति तत्र कमपि साधुं प्रेषयति । गतमात्मास्थितद्वारं । सम्बन्धिद्वारमाह-स्नेहात् ज्ञातस्य वा स्वजनस्य सोऽन्यत्र प्रेषयति । क्षपकद्वारमाहतत्रान्यत्र वा प्रसिद्धक्षपके कोऽपि वैयावृत्त्यार्थं कमपि साधुं दद्यात्सम्प्रति ग्लानद्वारं सशिखाकद्वारं चाह[भा. २१६७ ] पेसेति गिलणस्स वा अहव गिलाणे सयं आचायंतो । पेसंतस्स असिहो ससिहो पुन पेसितो जस्स ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org