SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -३-३/१०४ समीपे धर्मकथामाकण्योर्पशान्तः,सच यद्यभिधारयन्गच्छतितदा तस्यैव' अभिधारितस्याभवति। इतरः पुनः-अनभिधारयिता तं यो धर्मकथी प्रव्राजयति तस्याभवति ॥ इदमेव व्याचष्टे[भा.४७२५] पुन्नेहिं पि दिनेहिं, उवसंतो अंतरा उ अन्नस्स। अभिधारितो तस्स उ, इयरं पुन जो उ पव्वावे ॥ वृ-पूर्णेः अपिशब्दादपूर्णैरपि दिवसैः ‘अन्तरा' पथि वर्तमानोऽन्यस्य सकाशेउपशान्तः सन्। यद्यभिधारयति 'प्रव्रजामि तावदहममीषां समीपे, परं पूर्वेषामेवाहं शिष्यः' एवमभिधारयन् तस्यैव पूर्वाचार्यस्याभवति ।इतरोनाम-यः पूर्वेषां विपरिणतस्तंयःप्रव्राजयतितस्यैवस शिष्यः।। नियमप्रदर्शनार्तमिदमाह[भा.४७२६] ण्हाणादिसमोसरणे, दह्ण वितं तु परिणतो अन्नं । तस्सेव सो न पुरिमे, एमेव पहम्मि वचंते॥ वृ-स्नानादौ समवसरणे 'तं' पूर्वाचार्यं दृष्ट्वाऽपियद्यन्यमेव परिणतः' प्रतिपन्नस्तदा तस्यैवासौ शिष्योनपूर्वस्य । एवमेवपथि व्रजतामप्याभाव्या-ऽनाभाव्यविधिरवगन्तव्यः॥अथ कः संयतस्य गृहस्थस्य वा व्याघातो भवति? इत्याह[भा.४७२७] गेलन तेनग नदी, सावय पडिनीय वाल महि वासं। इइ समणे वाघातो, महिगावज्जो उ सेहस्स। वृ-ग्लानत्वंतस्य साधोरुत्पन्नम्, स्तेनका वाअन्तराले द्विविधाः, नदी वा पूर्णा, श्वापदावा' व्याघ्रादयः पथि तिष्ठन्ति, प्रत्यनीको वातं प्रतिचरन्त्रास्ते, 'व्यालाः' सपस्तेिवा पथि गच्छन्तंजनं दशन्ति, महिका वा वर्ष वा पतितुमारब्धम्, "इय" एवं श्रमणे वयाघातः सम्भवति।शैक्षस्यापि महिकावर्ज सर्वोऽप्येष एव व्याघातो वक्तव्यः॥ पूर्वं स्वयं विपरिणतमाश्रित्य विधिरुक्तः, अथान्येन विपरिणामितस्य विधिमाह[भा.४७३८] विप्परिणामियभावो, न लब्भते तंच नो वियाणामो। विप्परिणामियकहणा, तम्हा खलु होति कायव्वा ।। वृ-विपरिणामितः-विवक्षिताचार्यादुत्तारितो भावो यस्य स विपरिणामितभावः, एवंविधः शैक्षो न लभ्यते, विपरिणामकस्य नाभवतीति भावः । शिष्यः प्राह-'तमेव' विपरिणामनं तावद् वयं न विजानीमः । सूरिराह-यत एवं भवतो जिज्ञासा तस्माद् विपरिणामनं विपरिणामितं तस्य कथना-प्ररूपणा कर्तव्या भवति॥तामेवाह- [भा.४७३९] दिट्ठमदिट्ठ विदेसत्थ गिलाणे मंदधम्म अप्पसुते। निष्फत्ति नत्थि तस्सा, तिविहं गरहं व से जणति ॥ वृ-शैक्षः कमप्याचार्यमभिधार्य गच्छन् मार्गे कमपि साधुं ध्ष्ट्वा पृच्छति-अमुके आचार्या भवद्भिः कदाचिद् दृष्टाः? उताहो न दृष्टाः ?; एवं पृष्टे स साधुर्विपरिणामनबुध्या भणति-किं तैः करिष्यसि ?; शैक्षः प्राह-प्रव्रजितुकामोऽहं तेषां समीपे; एवं श्रुत्वा साधुईष्टानपि तान् ‘न मया दृष्टाः' इति, अथवा स्वदेशस्थानपि भणति 'विदेशस्थास्ते' । एवमग्लानानपि ग्लानोऽसौ, व्रजत्वमपितस्य द्वितीयः'; अथवाब्रवीति-यस्तस्य पार्श्वे प्रव्रजति सोऽवश्यंग्लानो ग्लानवैयावृत्ये वा नित्यं व्यापृतो भवति । अथवा मन्दधर्माणस्ते, ततः किं तव मन्दधर्मता रोचते ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy