________________
४४
बृहत्कल्प-छेदसूत्रम् -३-३/९९
जं सुणमाणस्स कहं, समणेण न सा कहेयव्वा ।। - वृ-यां कथां शृण्वतः श्रोतुः स्त्रीवर्णकादिश्रवणजनितो यः शृङ्गारो नाम रसस्तेनोत्तेजिता सती मोहमयी फुम्फुका ‘हसहसति' जाज्वल्यते सा कथा श्रमणेन न कथयितव्या॥ [भा.४५८९] समणेण कहेयव्वा, तव-नियमकहा विरागसंजुत्ता।
जंसोऊण मनूसो, वच्चइ संवेग-निव्वेयं ॥ वृ-तपः-अनशनादि नियमाः-इन्द्रिय-नोइन्द्रियनिग्रहास्तप्रधाना कथा तपो-नियमकथा 'विरागसंयुक्ता' न निदानादिना रागादिसङ्गताश्रमणेन कथयितव्या, यां श्रुत्वा मनुष्यः' श्रोता संवेग-निर्वेदं व्रजति । संवेगः-मोक्षाभिलाषः, निर्वेदः-संसारवैराग्यम्॥
मू. (१००) नो कप्पति निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि इमाइं पंच महव्वयाई सभावणाई आइक्खित्तए वा विभावित्तए वा किट्टित्तए वा पवेयत्तए वा, नऽनत्थ एगनाएण वा जाव सिलोएण वा, से विय ठिच्चा नो चेवनं अठिचा ॥
वृ-अस्यव्याख्या प्राक्सूत्रवद्रष्टव्या । नवरम् ‘इमानि' स्वयमनुभूयमानानि पञ्च महाव्रतानि 'सभावनानि' प्रतिव्रतं भावनापञ्चकयुक्तान्याख्यातुं वा विभावयितुंवा कीर्तयितुं वा प्रवेदयितुं वा न कल्पन्ते । आख्यानं नाम-साधूनां पञ्च महाव्रतानि पञ्चविंशतिभावनायुक्तानि षट्कायरक्षणसाराणि भवन्ति । विभावनं तु-प्राणातिपात विरमणं यावत् परिग्रहाद् विरमणमिति।भावनास्तु-"इरियासमिएसयाजए०" इत्यादिगाथोक्तस्वरूपाः ।षट्कायास्तु-पृथिव्यादयः। कीर्तनं नाम-या प्रथमव्रतरूपा अहिंसा सा भगवती सदेव-मनुजा-ऽसुरस्य लोकस्य पूज्या द्वीपः त्राणंशरणंगति प्रतिष्ठेत्यादि, एवं सर्वेषामपि प्रश्नव्याकरणाङ्गोक्तान् गुणान् कीर्तयति।प्रवेदनं तु-महाव्रतानुपालनात्स्वर्गोऽपवर्गोवाप्राप्यतइति सूत्रार्थः॥परः प्रह-ननुपूर्वसूत्रेणगतार्थमिदम् अतः किमर्थमारभ्यते? उच्यते[भा.४५९०] गहिया-ऽगहियविसेसो, गाधासुत्तातो होति वयसुत्ते।
निद्देसकतो व भवे, परिमाणकतो व विनेतो॥ वृ-गाथासूत्राद् व्रतसूत्रे ग्रथिता-ऽग्रथितविशेषो मन्तव्यः । किमुक्तं भवति?-अनन्तरसूत्रे "चउगाहं वा पंचगाहं वा" इत्युक्तंताश्च गाथा ग्रथिता भवन्ति, इमानि तुमहाव्रतानि ग्रथितानि अग्रथितानि वा भेयुः । ग्रथितानि नाम-पद-पाठबन्धेन वा श्लोकबन्धेन वा बद्धानि, अग्रथितानि तु-मुत्कलैरेव वचनैर्यान्यभिधीयन्ते।यद्वा निर्देशकृतोऽत्र विशेषो भवति-अनन्तरसूत्रे "चतुर्गाथं पञ्चगाथंवा कथयितुंन कल्पते" इत्युद्देशमात्रमेव कृतम्, अत्रतु “महाव्रतानि सभावनाकानि" इत्यनेन तस्यैव विशेषनिर्देशः क्रियते । परिमाणकृतो वा विशेषो विज्ञेयः-यदधस्तनसूत्रे धर्मस्वरूपमुक्तं तदेवात्र “महाव्रतपञ्चकम्" इति सङ्ख्यया विशेषितंनिरूप्यते॥अथात्रैवदोषानाह[भा.४५९१] पंचमहव्वयतुंगं, जिनवयणं भावनापिणिद्धागं।
साहणे लहुगा आणाइ दोस जंवा निसिजाए। वृ-इह जिनवचनं मेरुसशंपञ्चभिर्महाव्रतैस्तुङ्गम्-उच्छ्रितम्, पञ्चमहाव्रतमयोच्छ्रयमित्यर्थः। तस्यैवच महाव्रतोच्छ्रयस्य रक्षणार्थंभावनाभि पञ्चविंशतिसङ्ख्याकाभिपिनद्धं-गाढतरंनियन्त्रितम्। ईशं जिनवचनमन्तरगृहे उपविश्य कथयतश्चतुर्लघुकाः आज्ञादयश्चदोषाः।यद्वागृहनिषद्यायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org