________________
४१६
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ शैक्षः षष्ठः६। एतेषट्कं प्रतिपत्तव्यं यस्योपस्थापना द्वितीयादेशे भणिता ॥ तृतीयादेशमाह[भा.६४१४] दंसणम्मि यवंतम्मि, चरित्तम्मिय केवले।
चियत्तकिच्चे सेहे य, उवट्ठप्पा यआहिया । कृ-दर्शन केवले' निशेषेवान्तेयोवर्तते १ योवाचारित्रेकेवलेवान्ते२पाराञ्चिका-ऽनवस्थाप्ययोः अत्रैवान्तर्भावो विवक्षितः,यश्च त्यक्तकृत्यः'षट्कायविराधकः३यश्चशैक्षः४एतेचत्वारः उपस्थाप्याः' उपस्थापनायोग्या आख्याताः ॥अथ तेषांमध्येक उपस्थापनीयः? नवा? इति चिन्तायामिदमाह[भा.६४१५] केवलगहणा कसिणं, जति वमती सणं चरित्तं वा।
तो तस्स उवट्ठवणा, देसे वंतम्मि भयणा तु॥ . वृ-दर्शन-चारित्रपदयोर्यत् केवलग्रहणं कृतं तत इदं ज्ञाप्यते-यदि ‘कृत्स्नं निशेषमपि दर्शनं चारित्रं वा वमति ततस्तस्योपस्थापना भवति, 'देशे' देशतः पुनदर्शने चारित्रेवा वान्ते 'भजना' उपस्थापना भवेद्वा न वा॥भजनामेव भावयति[भा.६४१६] एमेव य किंचि पदं, सुयं व असुयं व अप्पदोसेणं ।
अविकोवितो कहितो, चोदिय आउट्ट सुद्धोतु ॥ वृ-'एवमेव अविमृश्य किञ्चिद्' जीवादिकंसूत्रार्थविषयंवा पदं श्रुतंवाऽश्रुतंवा 'अल्पदोषेण' कदाग्रहा-ऽभिनिवेशादिदोषाभावेन ‘अविकोविदः' अगीतार्थ कस्यापि पुरतोऽन्यथा कथयन् आचार्यादिना ‘मा एवं वितथप्ररूपणां कार्षी' इति नोदितः सन् यदि सम्यगावर्तते तदा स मिथ्यादुष्कृतप्रदानमात्रेणैव शुद्ध इति॥
तच्च दर्शनमनाभोगेनाभोगेन वा वान्तं स्यात्, तत्रानाभोगेन वान्ते विधिमाह[भा.६४१७] अनाभोएण मिच्छत्तं, सम्मत्तं पुनरागते।
तमेव तस्स पछित्तं,जमग्गं पडिवज्जई। वृ-एकः श्राद्धो निह्नवान् साधुवेषधारिणो दृष्ट्वा यथोक्तकारिणः साधव एते' इतिबुध्या तेषां सकाशे प्रव्रजितः । स चापरैः साधुभिर्भणितः-किमेवं निह्नवानां सकाशे प्रव्रजितः? । स प्राह-नाहमेनं विशेषं ज्ञातवान् । ततः स मिथ्यादुष्कृतं कृत्वा शुद्धदर्शननिनां समीपे उपसम्पन्नः। एवमनाभोगेन दर्शनं वमित्वा मिथ्यात्वं गत्वा सम्यक्त्वं पुनरागतस्य तदेव प्रायश्चित्तं यदसौ सम्यगमार्ग प्रतिपद्यते, स एव च तस्य व्रतपर्यायः, न भूय उपस्थापना कर्तव्या ॥आभोगेन वान्तेपुनरयं विधिः[भा.६४१८] आभोगेन मिच्छत्तं, सम्मत्तं पुनरागते।
जिन-थेराण आणाए, मूलच्छेज्जंतु कारए॥ वृ- यः पुनः 'आभोगेन' 'निहवा एते' इति जानन्नपि मिथ्यात्वं सङ्कान्त इति शेषः, निह्नवानामन्तिके प्रव्रजित इत्यर्थः, स च सम्यक्त्वमन्येन प्रज्ञापितः सन् 'पुनर् भूयोऽपि यदि आगतस्ततस्तं जिन-स्थविराणां तीर्थकर-गणभृतामाज्ञया मूलच्छेद्यं प्रायश्चित्तंकारयेत्, मूलत एवोपस्थापनां तस्य कुर्यादिति भावः । एवं दर्शने देशतो वान्ते उपस्थापनाभजना भाविता। सम्प्रति चारित्रे देशतो वान्ते तामेव भावयति[भा.६४१९] छण्हं जीवनिकायाणं, अणप्पज्झोतु विराहओ।
आलोइय-पडिक्कतो, सुद्धो हवति संजओ॥ वृषण्णांजीवनिकायानां "अणप्पज्झो" 'अनात्मवशः' क्षिप्तचित्तादिर्यदि विराधको भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org