SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -३-६/२१४ ३९८ भावभेदात् । तत्र नाम-स्थापने सुगमे । द्रव्य-भावपरिमन्थौ प्रतिपादयति[भा. ६३१५] करणे अधिकरणम्मि य कारग कम्मे य दव्वपलिमंथो । एमेव य भावम्मि वि, चउसु वि ठाणेसु जीवे तु ॥ वृ- 'करणे' साधकतमे 'अधिकरणे' आधारे कारकः कर्ता तस्मिन् तथा 'कर्मणि च ' व्याप्ये द्रव्यतः परिमन्थो भवति । तथाहि करणे येन मन्थानादिना दध्यादिकं मध्यते, अधिकरणे यस्यां पृथिवीकायनिष्पन्नायां मन्थन्यां दधि मध्यते, कर्तरि यः पुरुषः स्त्री वा दधि विलोडयति, कर्मणि तन्मध्यमानं यद् नवनीतादिकं भवति, एष चतुर्विधो द्रव्यपरिमन्थः । एवमेव 'भावेऽपि' भावविषयः परिमन्यश्चतुर्ष्वपि करणादिषु स्थानेषु भवति । तद्यथा- करणे येन कौत्कुच्यादिव्यापारेण दधितुल्यः संयमो मथ्यते, अधिकरणे यस्मिन् आत्मनि स मध्यते, कर्तरियः साधुः कौत्कुच्यादिभावपरिणतस्तं संयमं मथ्नाति कर्मणि यद् मध्यमानं संयमादिकमसंयमादितया परिणमते । एष चतुर्विधोऽपि परिमन्थो जीवादनन्यत्वाद् जीव एव मन्तव्यः ॥ अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति [भा.६३१६] दव्वम्मि मंथितो खलु, तेनं मंथिज्जए जहा दधियं । दघिल्लो खलु कप्पो, मंथिज्जति कोकुआदीहिं ॥ वृ-द्रव्यपरिमन्थो मन्थिकः, मन्थान इत्यर्थः, 'तेन' मन्थानेन यथा दधि मध्यते तथा दधितुल्यः खलु 'कल्पः' साधुसमाचारः कौकुचिकादिभिः प्रकारैर्मथ्यते, विनाश्यत इत्यर्थः । तदेवं व्याख्यातं परिमन्थपदम् । सम्प्रति शेषाणि सूत्रपदानि कौत्कुचिकादीनि व्याचिख्यासुराह [भा. ६३१७] कोकुइओ संजमस्स उ, मोहरिए चैव सच्चवयणस्स । इरियाए चक्खुलोलो, एसणसमिईए तिंतिनिए । वृ- कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्य, चक्षुर्लोलईर्यासमितेः, तिन्तिणित एषणासमितेः परिमन्धुरिति प्रक्रमादवगम्यते ।। [ भा. ६३१८] नासेति मुत्तिमग्गं, लोभेण निदानताए सिद्धिपहं । एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥ वृ-लोभेन च मुक्तिमार्गं नाशयति, निदानतया तु सिद्धिपथम् । एतेषां पदानां प्रत्येकं प्ररूपणां वक्ष्ये ॥ प्रतिज्ञातमेव करोति [ भा. ६३१९] ठाणे सरीर भासा, तिविधो पुन कुक्कुओ समासेणं । चलणे देहे पत्थर, सविगार कहकहे लहुओ ॥ आणाइणो य दोसा, विराधना होइ संजमा - SSयाए । जं व नट्टिया वा, विराधन मइल्लए सुत्ते ॥ [ भा. ६३२०] वृ- 'स्थाने' स्थानविषयः शरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः । तत्र स्थानकौकुचिको यश्चलनम्-अभीक्ष्णं भ्रमणं करोति । देहः शरीरं तद्विषयः कौकुचिको यः प्रस्तरान् हस्तादिना क्षिपति । यस्तु 'सविकारं' परस्य हास्योत्पादकं भाषते, 'कहक्कहं वा' महता शब्देन हसति स भाषाकौकुचिकः । एतेषु त्रिष्वपि प्रत्येकं मासलघु, आज्ञादयश्च दोषाः । संयमे आत्मनि च विराधना भवति । यन्त्रकवद् नर्तिकावद्वा भ्राम्यन् (स्थान- शरीर ] कौकुचिक उच्यते । यस्तु महता शब्देन हसति तस्य मक्षिकादीनां मुखप्रवेशेन संयमविराधना शूलादि रोगप्रकोपेनात्मविराधना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy