SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३९६ बृहत्कल्प-छेदसूत्रम् -३-६/२१३ नैतावत् समं तुलति।स प्राह-एकेन संवत्सरेण हीन प्रयच्छतुः तदपि प्रतिषेधनीयः। ततो ब्रूयात्द्वाभ्यां संवत्सराभयां हीन दत्त; तदपि निषेध्यः । एवं तावद् विभाषा कर्तव्या यावद् ‘एकेन दिवसेन कृतोऽनया दर्मस्तं प्रयच्छत' ततो वक्तव्यम्-नाभ्यधिकं दद्मः किन्तु यावत् तव गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत्प्रयच्छामः । एवमुक्ते यदि तोलनाय ढौकते तदा विद्यादिभिस्तुला स्तम्भनीया येन क्षणमात्रकृतेनापिधर्मेण सहन समंतोलयतीति।धर्मतोलनं च धर्माधिकरणिक-नीतिशास्त्रपिद्धमिति ततोऽवसातव्यम् । अथासौ क्षणमात्रकृतस्यापि धर्मस्यालाभात् तपो ग्रहीतुं नेच्छेत् ततो वक्तव्यम्-एषा वणिग्न्यायेन शुद्धा ॥ स प्राह-कः पुनर्वणिग्न्यायो येनैषा शुद्धा क्रियते? साधवो ब्रुवते[भा.६३०९] वत्थाणाऽऽभरणाणि य, सव्वं छड्डेउ एगवत्थेणं । पोतम्मि विवन्नम्मिं, वाणितधम्मे हवति सुद्धो॥ वृ-यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र ‘पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नानाविधं क्रयाणकं सर्वं 'छर्दयित्वा' परित्यज्य ‘एकवस्त्रण' एकेनैव परिधानवाससा उत्तीर्ण 'वणिग्धर्मे' वणिग्न्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमात्मीयं च सारं सर्व परित्यज्य निष्कान्ता संसारसमुद्रादुत्तीर्णा इतिवणिग्धर्मेण शुद्धा, नधनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोत्विदानीमेषा स्वेच्छया तपोवाणिज्यम्, पोतपरिभ्रष्टवणिगिव निऋणो वाणिज्यमिति ॥ सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह[भा.६३१०] तम्हा अपरायत्ते, दिक्खेज्ज अनारिए य वजेज्जा । ___अद्धाण अनाभोगा, विदेस असिवादिसू दो वी॥ वृ-यस्मात् परायत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायत्तान् दीक्षयेत् अनार्यांश्च देशान् बोधिक-स्तेनबहुलान् वर्जयेत् । अत्रैवापवादमाह-“अद्धाण"त्ति अध्वानं प्रतिपत्रस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत्, यदिवाऽनाभोगतःप्रव्राजयेत्, विदेशस्था वास्वरूपमजानानादीक्षयेयुः ।अशिवादिषुपुनः कारणेषु “दोवि"ति द्वे अपि' परायत्तदीक्षणाऽनार्यदेशगमने अपिकुर्यात् । किमुक्तं भवति? -अशिवादिषु कारणेषुसमुपस्थितेषुपरायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत्, अनार्यानपिच देशान् विहरेदिति॥ मू. (२१४) छ कप्पस्स पलिमंथू पन्नत्ता, तं जहा-कोक्कुइए संजमस्स पलिमंथू १ मोहरिए सच्चवयणस्स पलिमंथू २ चक्खुलोलए इरियावहियाए पलिमंथू ३ तितिनिए एसणागोयरस्स पलिमंथू४इच्छालोभए मुत्तिमग्गस्स पलिमंथू५ भिजानियाणकरणेमोक्खमग्गस्स पलिमंथू। सव्वत्थ भगवता अनियाणया पसत्था॥ वृ-अस्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.६३११] दप्पेण जो उ दिक्खेति एरिसे एरिसेसु वा विहरे। तत्थ धुवो पलिमंथो, को सो कतिभेद संबंधो॥ वृ-'दर्पण' कारणमन्तरेणयआचार्य ईशान् परायत्तान्दीक्षयति, योवा 'ईदृशेषु' अनार्येषु देशेषु दर्पतो विहरति, तत्र 'ध्रुवः' निश्चितोऽवश्यम्भावी परिमन्थः, अतः कोऽसौ कतिभेदो वा परिमन्थः ? इत्याशङ्कानिरासाय प्रस्तुतसूत्रारम्भः । एष सम्बन्धः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy