________________
३६२
बृहत्कल्प-छेदसूत्रम् -३-६/१९७ तस्य द्वौ दोषौ-एकः प्राणातिपातदोषो द्वितीयो मृषावाददोष इति । तत्रापि च' अभ्याख्याने प्राणातिपाते वा कृतेऽपि ‘एको वा' अवमरालकः ‘एको वा' रालिको यदि अप्रसङ्गी भवति तदा न प्रायश्चित्तवृद्धिः । किमुक्तं भवति?-यदि अवमरालिकोऽभ्याख्यानं दत्त्वा न निकाचयति यो वाऽभ्याख्यातः सोऽपिन रुष्यतितदान प्रायश्चित्तवृद्धिः। अथाभ्याख्याताभूयो भूयः समर्थयति इतरोऽपि भूयो भूयो रुष्यति तदा प्रायश्चित्तवृद्धि । एवं दर्दुरविषयः प्रस्तारो भावितः । शुनकसर्प-मूषकविषया अपि प्रस्तारा एवमेव भावनीयाः॥
गतः प्राणातिपातप्रस्तारः। सम्प्रति मृषावादा-ऽदत्तादानयोः प्रस्तारमाह[भा.६१४२] मोसम्मि संडीए, मोयगगहणं अदत्तदानम्मि।
आरोवणपत्थारो, तंचेव इमं तु नाणतं॥ वृ-मृषावादे सङ्घडीविषयं निदर्शनम्।अदत्तादाने मोदकग्रहणम् । एतयोईयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु 'नानात्वं' विशेषः॥ [भा.६१४३] दीन-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति।
जंपति मुहप्पियाणिय, जोग-तिगिच्छा-निमित्ताई॥ वृ- कस्यामपि सङ्घड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्-व्रजामः सङ्घड्याम्, इदानीं भोजनकालः सम्भाव्यते।अवमोभणति-प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्त्याऽऽचार्यायेदमालोचयति, यथा-अयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां च ‘हन्ति' प्रेरयति, अथवा एष गृहं प्रविष्टो मुखप्रियाणि योग-चिकित्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति॥ [भा.६१४४] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य।
साहु गिहि मिलियसव्वे, पत्यारोजाव वदमाणे ॥ [भा.६१४५] मासो लहुओ गुरुओ, चउरो लहुगय होति गुरुगा य।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ गाथाद्वयमपि गतार्थम् ।।अथादत्तादाने मोदकग्रहणदृष्टान्तं भावयति[भा.६१४६] जा फुसति भाणमेगो, बितिओ अन्नत्थ लड्डुते ताव।
लभ्रूण नीति इयरो, ते दिस्स इमं कुणति कोई॥ वृ-एकत्र गेहे भिक्षा लब्धा, साचावमेन गृहीता यावद् असौ एकः' अवमरालिको भाजनं 'स्पृशति' सम्मार्टि तावद् 'द्वितीयः' रत्नाधिकः ‘अन्यत्र' सङ्खड्यां लड्डका लब्धवान्, लब्ध्वाच निर्गच्छति । 'इतरःपुनः' अवमः 'तान्' मोदकान् दृष्टवा कश्चिदीष्यात॒रिदं करोति॥
किम् ? इत्यत आह[भा.६१४७] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य ।
साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१४८] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगाय ।
छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच॥ वृ“वच्चइ"त्तिसनिवृत्त्य गुरुसकाशंव्रजति।आगम्य च भणतिआलोचयति-रलाधिकेनादत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org