SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३४१ उद्देशकः ५, मूलं-१९४, [भा. ६०४६] अइपरिणएसुअन्नं, बेइ वहंतो तगंएयं ॥ वृ-त्वयापरवादिनं निगृह्णताप्रवचनमुद्भावितं तेन स्तोकंतेप्रायश्चित्तंदत्तम्, मापुनर्भूयोऽप्येवं कार्षीः। अथातिपरिणता अपरिणताश्च चिन्तयेयुः-'एष तावद् एतावन्मात्रेण मुक्तः' इति ततो यदि तस्य ‘अन्यद्' अपरं प्राचीनं तपोऽपूर्णं तदा तदेव वहमानोऽतिपरिणामिकादीनां पुरतो गुरून् भणति-एतत् प्रायश्चित्तंयुष्माभिर्दत्तं वहामीति ॥ मू. (१९५) निग्गंधीए य गाहावइकुलं पिंडवायपडियाए अनुप्पविट्ठाए अन्नयरे पुलागभत्ते पडिग्गाहिए सिया, साय संथरिज्जा, कप्पइसे तद्दिवसंतेनेव भत्तटेणं पजोसवित्तए, नो से कप्पइ दुच्चं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए; सा य नो संथरेजा, वं से कप्पइ दुचं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए।। वृ-अस्य सम्बन्धमाह[भा.६०४७] उत्तरियपच्चयट्ठा, सुत्तमिणं मा हु हुन्ज बहिभावो । जससारक्खणमुभए, सुत्तारंभो उ वइणीए॥ वृ-लोकोत्तरिकाणाम्-अपरिणामक-ऽतिपरिणामकानां प्रत्ययार्थं सूत्रमिदमनन्तरमुक्तम्, मा तेषां बहिर्भावो भवेदिति कृत्वा । अयं तु व्रतिनीविषयः प्रस्तुतसूत्रस्यारम्भः 'उभये' लोके लोकोत्तरेच यशःसंरक्षणार्थं क्रियते॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-निर्ग्रन्थ्यागृहपतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टया अन्यतरद्' धान्य-गन्ध-रसपुलाकानांवल्ल-विकट-दुग्धादिरूपाणामेकतरंपुलाकभक्तंप्रतिगृहीतं स्यात्, साचतेनैव भुक्तेन ‘संस्तरेत्' दुर्भिक्षाद्यभावा निर्वहेत्, ततः कल्पते तस्यास्तद्दिवसं तेनैव भक्तार्थेन ‘पर्युषितुं' निर्वाहयितुम् । नो "से" तस्याः कल्पते द्वितीयमपि वारंगृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुम् । अथ सान संस्तरेत्ततः कल्पते तस्या द्वितीयमपि वारं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेष्टुमिति सूत्रार्थ ।। अथ नियुक्ति-भाष्यविस्तरः[भा.६०४८] तिविहं होइ पुलागं, धन्ने गंधे य रसपुलाए य। चउगुरुगाऽऽयरियाई, समणीणुद्दद्दरग्गहणे॥ वृ-त्रिविधंपुलाकंभवति, तद्यथा-धान्यपुलाकंगन्धपुलाकंरसपुलाकं चेति। एतत्सूत्रमाचार्यः प्रवर्तिन्या न कथयति चतुर्गुरु, आदिशब्दात्प्रवर्तिनी निर्ग्रन्थीनां न कथयति चतुर्गुरु, निर्ग्रन्थ्यो न प्रतिशृण्वन्ति मासलघु । श्रमणीनामपि ऊर्ध्वदरे-सुभिक्षे पुलाकं गृह्णतीनां चतुर्गुरु ।। अथ त्रीण्यपिधान्यपुलाकादीनि व्याचष्टे[भा.६०४९] निप्फावाई धन्ना, गंधे वाइग-पलंडु-लसुणाई। खीरंतु रसपुलाओ, चिंचिणिःदखारसाईया ।। वृ-निष्पावाः-वल्लास्तदादीनि धान्यानि धान्यपुलाकम् । तथा वाइगं-विकटं पलाण्डु-लशुने च-प्रतीते तदादीनि यान्युत्कटगन्धानि द्रव्याणि तद् गन्धपुलाकम् । यत् पुनः क्षीरं यो वा चिञ्चिणिकायाः-अम्लिकाया रसो द्राक्षारसो वा आदिशब्दाद् अपरमपि यद् भुक्तमतिसारयति तत् सर्वमपि रसपुलाकम् ॥अथ किमर्थमेतानि पुलाकान्युच्यन्ते? इत्याह [भा.६०५०] आहारिया असारा, करेंति वा संजमाउ निस्सारं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy