SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ५, मूलं-१९२, [भा. ६०१४] ३३५ यातस्यास्यव्याख्या-नोकल्पते निर्ग्रन्थानांवानिर्ग्रन्थीनांवापरिवारसितेनालेपनजातेन आलेपयितुं वा' ईषल्लेपयितुं विलेपयितुंवा' विशेषेण लेपयितुम्, नान्यत्रागाढेभ्योरोगातङ्केभ्य इति सूत्रार्थः।। अथ भाष्यम्[भा.६०१५] मक्खेऊणं लिप्पइ, एस कमो होति वणतिगिच्छाए। जइतेन तं पमाणं, मा कुण किरियं सरीरस्स ॥ वृ-परः प्राह-ननु व्रणचिकित्सायां पूर्वं व्रणो म्रक्षित्वा ततः पिण्डीप्रदानेन आलिप्यते, एष क्रमः, ततः प्रथमं म्रक्षणसूत्रमुक्त्वा पश्चादालेपनसूत्रं भणितुमुचितमिति भावः । यदि चैतत् 'ते' तवन प्रमाणं ततो मा शरीरस्य क्रियां कार्षीरिति । सूरिराह[भा.६०१६] आलेवणेण पउणइ, जो उ वणो मक्खणेण किं तत्थ । होहिइ वणो व मा मे, आलेवो दिजई समणं॥ वृ-नायमेकान्तः यद् अवश्यं व्रणे म्रक्षणमालेपनं च द्वयमपि भवति, किन्तु कुत्रचिदेकतरं कुत्राऽप्युभयम्, ततोयः किल व्रणआलेपेनप्रगुणीभवति तत्रम्रक्षणेन कार्यम्? न किञ्चिदित्यर्थः। यद्वा मा मेव्रणो भविष्यति इति कृत्वा प्रथममेवालेपः 'शमनम्' औषधं दीयते । किञ्च[भा.६०१७] अच्चाउरे उ कज्जे, करिति जहलाभ कत्थ परिवाडी। अनुपुब्बि संतविभवे, जुज्जइन उ सव्वजाईसु॥ वृ-'अत्यातुरे' आगाढे कार्ये यथालाभं आलेपोम्रक्षणं वा यः प्रथमं लभ्यते तेनैव चिकित्सां. कुर्वन्ति।कुत्र नाम परिपाटि क्रमोविद्यते? ।इदमेवव्यनक्ति-यः सद्विभवः विद्यमानविभूतिस्तत्र चिकित्सायां क्रियमाणायां 'आनुपूर्वी' चिकित्साशास्त्रभणिता परिपाटि 'युज्यते' घटते, नपुनः सर्वजातिषु, अतः किमत्र क्रमनिरीक्षणेन? इति॥ [भा.६०१८] सुत्तम्मि कड्डियम्मिं, आलेव ठविंति चउलहू होति। आणाइणो य दोसा, विराधना इमेहि ठाणेहिं॥ वृ-सूत्रार्थकथनेन सूत्रे आकृष्टे सति नियुक्तिविस्तर उच्यते-यदि आलेपं रात्रौ स्थाप्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः, विराधना चामीभि स्थानैर्भवति॥ [भा.६०१९] निद्धे दवे पणीए, आवजण पाण तक्कणा झरणा। आयंक विवच्चासे, सेसे लहुगा य गुरुगा य॥ वृ-स्निग्धे द्रवे प्रणीते आलोपे स्थापितेप्राणिनामापतनंतकणं 'क्षरणंच' तस्य द्रवादेः स्यन्दनं भवति।अत्र दोषभावना प्राग्वत्। 'आतङ्केच' रोगे विपर्यासेन क्रियाकरणेवक्ष्यमाणंप्रायश्चित्तम्। "सेसि" ति आगाढा-ऽनागाढकारणमन्तरेण यदि परिवासयति ततः प्राशुकादौ स्थाप्यमाने चतुर्लघु, अप्राशुकादौ चतुर्गुरु ।। इदमेव व्याचष्टे- . [भा.६०२०] ति चिय संचयदोसा, तयाविसे लाल छिवण लिहणं वा । अंबीभूयं बिइए, उज्झमणुज्झंति जे दोसा॥ वृ-त एव सञ्चयादयो दोषा मन्तव्याः, त्वग्विषः सर्प स्पृशेत्, लालाविषो वा जिह्वया लेहनं कुर्यात्, द्वितीयेच दिनेऽम्लीभूतं तदुज्झ्यते, अनुज्झतो वा ये दोषास्तान् प्राप्नोति ॥ ___यत एते दोषास्ततःJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy