SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३३४ बृहत्कल्प-छेदसूत्रम् -३-५/१९१ भाजनेऽधस्तात् प्राणजातीयाः सम्पतन्ति । परः प्राह-नन्वेते दोषा आहारे दृष्टास्तस्मादनाहारः परिवासयितुंकल्पते ॥ सूरिराह[भा.६०१०] अनहारो विन कप्पइ, दोसा ते चेवजे भणिय पुट्विं । तद्दिवसं जयणाए, बिइयं आगाढ संविग्गे॥ वृ-अनाहारोऽपिन कल्पतेस्थापयितुम्।यदि स्थापयतिततश्चतुर्लघु, 'तएव च विराधनादयो दोषा ये 'पूर्वम्' आहारे भणिताः, तस्मादनाहारमपि न स्थापयेत् । यदा प्रयोजनं तदा तद्दिवसं विभीतक-हरीतकादिकंमार्यते। अथ न लभ्यते, दिने दिने मार्गयन्तो वा गर्हितास्ततो यतनया यथा अगीतार्था न पश्यन्ति तथा द्वितीयपदमाश्रित्यागाढे कारणे संविग्नो गीतार्थ स्थापयति, घनचीरेण चर्मणा वा दर्दरयति, पार्वतः क्षारेणावगुण्डयति, उभयकालं प्रमार्जयति ।। [भा.६०११] जह कारणे अनहारो, उ कप्पई तह भवेज इयरोवी। वोच्छिन्नम्मि मडंबे, बिइयं अद्धाणमाईसु॥ वृ-यथा कारणेऽनाहारः स्थापयितुं कल्पते तथा 'इतरोऽपि' आहारोऽपि कारणे कल्पते स्थापयितुम् । कथम् ? इत्याह-व्यवच्छिन्ने मडम्बे कारणे स्थिताः सन्तो द्वितीयपदं सेवन्ते । तथाहि-तत्र पिप्पल्यादिकं दुर्लभम् प्रत्यासन्नं ग्रामादिकंचतत्र नास्ति ततः परिवासयेदपि।यथा कारणे पिप्पल्यादिकं स्थापयन्ति तथा द्वितीयपदेऽशनाद्यपि स्थापयेत् । 'अद्धाणमादीसुत्ति अध्वप्रपन्नाः सन्तोऽध्वकल्पं स्थापयेयुः, आदिशब्दात् प्रतिपन्नोत्तमार्थस्य ग्लानस्यवा योग्य पानकादिकं स्थापयेत् ।। व्यवच्छनन्नमडम्बपदं व्याख्याति[भा.६०१२] वुच्छिन्नम्मि मडंबे, सहसरुगुप्पायउवसमनिमित्तं । दिद्वत्थाई तं चिय, गिण्हंती तिविह भेसज्जं ।। कृ-व्यवच्छिन्नेमडम्बेवर्तमानानांसहसाशूल-विष-विसूचिकादिकारुगुत्पद्येततस्योपशमनिमित्तं दृष्टार्था-गीतार्था आदिशब्दात् संविग्नादिगुणयुक्तास्तेऽनागतमेवतदेवद्रव्यं गृह्णन्ति येनोपशमो भवति । तच्च भैषजद्रव्यं त्रिविधम्' वात-पित्त-श्लेष्पभैषजभेदात् त्रिप्रकारं ज्ञेयम् । मू. (१९२) नोकप्पइनिग्गंथाणवा निग्गंथीणवा पारियासिएणंआलेवणजाएणं आलिंपित्तए वा विलिंपित्तए वा, नन्नत्य आगादेहिं रोगायंकेहि ॥ वृ-एवं प्रक्षणसत्रमप्युच्चारणीयम् । अस्य सम्बन्धमाह[भा.६०१३] जइ भुत्तुंपडिसिद्धो, परिवासे मा हु को विमक्खट्ठा। - वुत्तो वा पक्खेवे, आहारो इमंतु लेवम्मि॥ वृ-यदि परिवासिता आहारो भोक्तुं प्रतिषिद्धस्ततः मा कश्चिद् प्रक्षणार्थं परिवासयेदिति प्रस्तुतसूत्रमारभ्यते । यद्वा पूर्वसूत्रे “पक्खेव"त्ति मुखप्रक्षेपणद्वारेणाहार उक्तः, इदं तु सुत्रमालेपविषयं प्रोच्यते॥ [भा.६०१४] अमितरमालेवो, वुत्तो सुत्तं इमं तु बन्झम्मि। अहवा सो पक्खेवो, लोमाहारे इमं सुत्तं॥ कृअथवाआभ्यन्तरः ‘आलेपः' आहारलक्षणः पूर्वसूत्रेउक्तः, इदंतुसूत्रंबाह्यालेपविषयमुच्यते। अथवा 'सः' पूर्वसूत्रोक्तः प्रक्षेपाहारः, इदं तु सूत्रं लोमाहारविषयमारभ्यते ॥ एभि सम्बन्धैरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy