SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ उद्देशक: ५, मूलं - १६६, [भा. ५९४९] ३२१ अतो निपन्नस्योत्कृष्टातापना मन्तव्या ॥ अथामूषां मध्यादार्यिकाणां काऽऽआतापना कर्तुं कल्पते ? इत्यत आह[भा. ५९५० ] यासि नवहंपी, अनुनाया संजईण अंतिल्ला । सानान्नाया, अट्ठ तु आतावणा तासिं ॥ वृ- एतेसां नवानामप्यातापनानां मध्याद् 'अन्तिमा' समपादिकाख्या आतापना संयतीनामनुज्ञाता । 'शेषाः' अष्टथवातापनास्तासां नानुज्ञाताः ॥ कीदृशे पुनः स्थानेता आतापयन्ति ? इति उच्यते [ भा. ५९५१] पालीहि जत्थ दीसइ, जत्थ य सइरं विसंति न जुवाणा । उग्गहमादिसु सज्जा, आयावयते तहिं अज्जा ।। वृ- यत् प्रतिश्रयपालिकाभि संयतीभिरातापयन्ती द्दश्यते, यत्र च 'स्वैरं' स्वच्छन्दं युवानो न प्रविशन्ति तत्र स्थानेऽवग्रहा-ऽनन्तकादिभि सङ्घाटिकान्तैरुपकरणैः 'सज्जा' आयुक्ता आर्यिका प्रलम्बितबाहुयुगला आतापयति ।। किमर्थमवग्रहानन्तकादिसज्जा ? इति चेद् अत आह[ भा. ५९५२ ] मुच्छाए निवडिताए, वातेन समुद्धृते व संवरणे । गोतरमजयणदोसा, जे कुत्ता ते उ पाविज्जा ।। वृ-तस्या आतापयन्त्याः खरतरातपसम्पर्कपरितापितायाः कदाचिद् मूर्च्छा सञ्जायेत तया च निपतितायाः, वातेन वा 'संवरणे' प्रावरणे समुद्धते, अवग्रहानन्तकादिभिर्विना गोचरचर्यायामयतनया प्रविष्टाया ये दोषास्तृतीयोद्देशके उक्तास्तान् प्राप्नुयात्, अतस्तैः प्रावृता आतापयेत् । मू. (१६७) नो कप्पइ निग्गंथीए ठाणाययाए हुंतए । मू. (१६८) नो कप्पइ निग्गंधीए पडिमट्ठाइयाए हुंतए । मू. (१६९) उक्कुडुगासणियाए । मू. (१७०) एवं नेसज्जियाए । मू. (१७१) वीरासणियाए । मू. (१७२) दंडासणियाए ॥ मू. (१७३) लगंडसाइयाए । मू. (१७४) ओमंथियाए । मू. (१७५) उत्ताणियाए । मू. (१७६) अंबखुजियाए ॥ मू. (१७७) एगपासियाए । वृ- नोकल्पते निर्ग्रन्थ्याः स्थानायताया भवितुम् । एवं प्रतिमास्थायिन्या नैषधिकाया उत्कटिकासनिकाया वीरासनिकाया दण्डासनिकाया लगण्डशायिन्या अवाङ्मुखाया उत्तानिकाया आम्रकुब्जिकाया एकपार्श्वशायिन्या इति सूत्राक्षरसंस्कारः ॥ अत्र भाष्यकारो विषमपदानि व्याख्यानयति [भा. ५९५३] 20 21 Jain Education International उद्धवाणं ठाणायतं तु पडिमाउ होंति मासाई । For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy