SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः ५, मूलं-१६१, [भा. ५९३०] ३१७ गच्छन्त्यांगुरुमासः, ऋतुबद्धे वर्षावासेवा वसतिं एकाकिनी गृह्णाति चतुर्लघु, ग्रामानुग्राममेकाकिनी द्रवति चतुर्गुरु ॥ इदमविशेषितं प्रायश्चित्तमुक्तम् । अथ विशेषितमाह[भा.५९३१] मासादी जा गुरुगा, थेरी-खुड्डी-विमज्झ-तरुणीणं । तव-कालविसिट्ठा वा, चउसुं पिचउण्ह मासाई॥ कृ-स्थविरायाएकाकिन्या भिक्षादौव्रजन्त्यामासलघु, क्षुल्लिकायामासगुरु, विमध्यमायाश्चतुर्लघु, तरुण्याश्चतुर्गुरु। अथवा स्थविरा यदि एकाकिनी भिक्षायां याति ततो मासलघुतपसा कालेनच लघुकम्, बहिर्विचारभूमौ विहारभूमौ वा यातिमासलघु तपसा कालेन गुरुकम्, वसतिं गृह्णाति मासलघु तपसा गुरुकम्, ग्रामानुग्रामं द्रवति मासलघु तपसा कालेन च गुरुकम् । क्षुल्लिकाया एवमेव चतुर्तास्थानेषु चत्वारि मासगुरूणि तपः-कालविशेषितानि । तरुण्याः स्थानचतुष्टयेऽपि तथैव तपः-कालविशेषितानि चत्वारि चतुर्गुरूणि ॥अथ दोषानाह[भा.५९३२] अछंती वेगागी, किं ण्हु हु दोसे न इस्थिगा पावे। आमोसग तरुणेहिं, किं पुन पंथम्मि संकाय॥ वृ-किमेकाकिनी स्त्रीप्रतिश्रये तिष्ठन्ती दोषान्न प्राप्नोति येनैवंभिक्षाटनादिकमेवैकाकिन्याः प्रतिषिध्यते? इति शिष्येण पृष्टे सूरिराह-तत्रापि तिष्ठन्ती प्राप्नोत्येव दोषान् परम् आमोषकाःसतेनास्तरुणाः-युवानस्तैः कृता एकाकिन्याः पथिगच्छन्त्या भूयांसो दोषाः, शङ्का च तत्रभवतिअवश्यमेषा दुःशीला येनैकाकिनी गच्छति ॥ किञ्च[भा.५९३३] एगानियाए दोसा, साणे तरुणे तहेव पडिनीए। भिक्खऽविसोहि महव्वत, तम्हा सवितिज्जियागमणं ॥ वृ- एकाकिन्या भिक्षामटन्त्या एते दोषा भवन्ति-श्वानः समागत्य दशेत्, तरुणो वा कश्चिदुपसर्गयेत्, प्रत्यनीको वा हन्यात्, गृहत्रयादानीतायां भिक्षायामनुपयुज्य गृह्यमाणायामेषमाविशुद्धिर्न भवति, कोण्टल-विण्टलप्रयोगादिना च महाव्रतानि विराध्यन्ते । यत एते दोषाः अतः सद्वितीयया निर्ग्रन्थ्या भिक्षादौ गमनं कर्तव्यम् ॥ द्वितीयपदमाह[भा.५९३४] असिवादि मीससत्थे, इत्थी पुरिसे य पूतिते लिंगे। एसा उपंथ जयणा, भाविय वसही य भिक्खा य॥ वृ-अशिवादिभिः कारणैः कदाचिदेकाकिन्यपि भवेत्तत्रेयंयतना-ग्रामान्तरंगच्छन्ती स्त्रीसार्थेन सह व्रजति, तदभावे पुरुषमिश्रेण स्त्रसार्थेन, तदप्राप्तौ सम्बन्धिपुरुषसार्थेन व्रजति, अथवा यत् तत्र परिव्राजकादिलिङ्ग पूजितं तद् विधाय गच्छति । एषा पथि गच्छतांयतना भणिता । ग्रामेच प्राप्ता यानि साधुभावितानि कुलानि तेषु वसतिं गृह्णाति, भिक्षामपि तेष्वेव कुलेषु पर्यटति ॥ मू. (१६२) नो कप्पइ निग्गंधीए अचेलियाए हुंतए॥ वृ-नो कल्पते निर्ग्रन्थ्याः अचेलिकायाः' वस्त्ररहिताया भवितुम्।एष सूत्रार्थः । अथ भाष्यम्[भा.५९३५] वुत्तो अचेलधम्मो, इति काइ अचेलगत्तणं ववसे। जिनकप्पो वऽजाणं, निवारिओ होइ एवं तु॥ वृ-अचेलको धर्मो भगवता प्रोक्त इति परिभाव्य काचिदार्यिका अचेलकत्वं 'व्यवस्येत्' कर्तुमभिलषेत्, अतस्तनिषेधार्थमिदं सूत्रं कृतम्।अचेलकत्वप्रतिषेधेन आर्याणां जिनकल्पोऽपि Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy