SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३१६ बृहत्कल्प-छेदसूत्रम् -३-५/१५६ कृगृहस्थनिश्रयाकारणे काचिदेकाकिनीवसन्ती 'ताभिः' अविरतिकाभिसमंरात्रौ 'उभयस्य' प्रश्रवणोच्चारस्य व्युत्सर्जनार्थं निर्गच्छति, निर्यन्ती च वानरादीनभिद्रवतो दण्डकेन संरक्षति, दिवा च प्रतिश्रयं 'प्रेरयतः प्रविशतो निवारयति ॥अथागाढकारणं व्याचष्टे[भा.५९२८] अट्ठाण सद्द आलिंगणादिपाकम्मऽतिच्छिता संती। अच्चित्त बिंब अनिहुत, कुलघर सड्ढादिगेचेव ।। कृ-कस्याश्चिदार्यिकायाः सनिमित्तोऽनिमित्तोवामोहोद्भवः सञातस्ततोनिर्विकृतिकादिकायां मोहचिकित्सायां कृतायामपि यदान तिष्ठति तदाऽस्थाने शब्दप्रितबद्धायांवसतौसा स्थापनीया। ततोयत्राविरतिकानामालिङ्गनादिकं क्रियमाणं श्यतेतत्रस्थाप्यते।तथाऽप्यनुपरतेमोहे पादकर्म करोति।तदप्यतिक्रान्तासतीयद् अचित्तंबिम्ब ढुण्ढशिवादिकंतेनप्रतिसेवयति।तथाऽप्यतिष्ठति योऽनिभृतस्तेनास्थानादिकंसर्वमपि कृत्वाततः कुलगृहे भगिन्या भ्रातृजायायावाआलिङ्गनादिकं क्रियमाणं प्रेक्षते । तदभावे श्राद्धिकायाः, तदप्राप्तौ यथाभद्रिकाया अपि प्रेक्षते। प्रथममिन्द्रिये, पश्चात् श्रोतस्यपि यतनयेति॥ मू. (१५७) नो कप्पइ निग्गंथीए एगाणियाए होत्था! मू. (१५८) नो कप्पइ निग्गंथीए एगाणियाए गाहावइकुलं पिंडवायपडियाए निखमित्तए वा पविसित्तए वा। मू. (१५९) नोकप्पइनिग्गंथीएएगाणियाए बहिया वियारभूमिवाविहारभूमिं वानिक्खमित्तए वा पविसित्तए वा। मू. (१६०) नो कप्पइ निग्गंथीए एगाणियाए गामाणुगामं वा दूइजित्तए वा। मू. (१६१) नो कप्पइ निग्गंथीए एग्गाणियाए वासावासं वा वत्थए। कृ-एवंयावदेकपार्श्वशायिसूत्रंतावत्सर्वाण्यपिसूत्राण्युच्चारयितव्यानि ।अथामीषांसूत्राणां सम्बन्धमाह[भा.५९२९] बंभवयरक्खणट्ठा, एगधिगारा तु होतिमे सुत्ता। जाएगपाससायी, विसेसतो संजतीवग्गे॥ वृ-ब्रह्मवतरक्षणार्थमनन्तरं सूत्रद्वयमुक्तम्, अमून्यपि सूत्राणि यावदेकपार्श्वशायिसूत्रंतावत् सर्वाण्यपि एकाधिकाराणि' तस्यैव ब्रह्मव्रतस्य रक्षणार्थमभिधीयन्ते। “विसेसओ संजईवग्गे"त्ति एतेषु सूत्रेषु किञ्चिद् निर्ग्रन्थानामपि सम्भवति, यथा-एकाकिसूत्रम्; परं विशेषतः संयतीवर्गमधिकृत्यामूनि सर्वाण्यपि द्रष्टव्यानि॥ __ अनेन सम्बन्धेनायातानाममीषांप्रथमसूत्रस्य ताव व्याख्या-नोकल्पते निर्ग्रन्थ्या एकाकिन्या गृहपतिकुलं पिण्डपातप्रतिज्ञयानिष्क्रमितुंवा प्रवेष्टुंवा, बहिर्विचारभूमौवाविहारभूमौवा निष्क्रमितुं वाप्रवेष्टुंवा, ग्रामानुग्रामंव 'द्रोतुं विहर्तुवर्षावासंवा वस्तुमिति सूत्रार्थ।।सम्प्रति नियुक्तिविस्तरः[भा.५९३०] एगागी वचती, अप्पात महव्वता परिच्चत्ता। ____ लहुगुरु लहुगा गुरुगा, भिक्ख वियारे वसहि गामे ॥ वृ- एकाकिनी निर्ग्रन्थी यदि भिक्षादौ व्रजति तत आत्मा महाव्रतानि च तया परित्यक्तानि भवन्ति, स्तेनाधुपद्रवसम्भवात्।अतो भिक्षायामेकाकिन्या गच्छन्त्या लघुमासः, बहिर्विचारभूमौ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy