________________
३०२
बृहत्कल्प-छेदसूत्रम् -३-५/१५२
निक्खणण फुट्टपत्थर, मा मे यणे हर पलावो ।
[भा. ५८५८ ] घेत्तूण निसि पलायण, अडवी मडदेहभावितं तिसितो । पिबिउ रयणाण भागी, जातो सयणं समागम्म ॥
वृ - जहा एगो वणिओ कहिंचि जलपहेण कहिंचि थलपहेण महता किलेसेण सतसहस्समोल्लाई पंच रयणाई उवजिणित्ता परदेसे पच्छा सदेसं पत्थितो । तत्थ य अंतरा पच्चंतविसए एगा अडवी सबर- पुलिंद - चोराकिन्ना। सो चिंतेति-कहमविग्घेण तित्थरिज्जामि ? त्ति । ते रयणे एक्कम्मि विजणे पदेसे निक्खणति, अन्ने फुट्टपत्थरे घोत्तुं उम्मत्तगवेसं करेति, चोराकुलं च अडविं पवज्जइ, तक्करे जमाणे पासित्ता भणेति - अहं सागरदत्तो नाम रयणवाणिओ, मा मे दुक्कह, मा मे रयणे हरीहह । . सो पलवंतो चोरेहिं गहितो पुच्छितो - कतरे ते रयणा ? । सो फुट्टपत्थरे दंसेति । चोरेहिं नातं - केनावि एयरस रयणा हरिता तेन उम्मत्तगो जातो। मुक्को य। एवं तेन तण पत्त- पुप्फ-फल-कंदमूलहारेण सा अडवी पंथो य आगम-गर्म करेंतेन जाते भाविता ताहे ते रयणे निसाए घेत्तुं अडविं पवनो । जाहे अडवीए बहुमज्झदेसभागं गतो ताहे तण्हाए पारब्भमाणो एगम्मि सिलातलकुंडे गवयादिमडयदेहभावितं विवन्न-गंध-रसं उदगं दद्धुं चिंतेति-जति एयं नातियामि तो मे रयन्नोवज्जणं सव्वं निरत्थयं कामभोगाण य अनाभागी भवामि । ताहे तं पिबित्ता अडविं निच्छिन्नो, सयणधण कामभोगाण य सव्वेसिं आभागी जाओ ॥
अक्षरगमनिका कस्या वणिजो जल-स्थलपथयो रत्नानमुपार्जनं कृत्वा 'प्रत्यन्तविषयेऽटव्यां बहवः स्तेनाः सन्ति' इति कृत्वा रत्नां कचित् प्रदेशे निखननं स्फुटित्प्रस्तराणां च ग्रहणम् । 'मा मदीयानि रत्नानि हरत' इति प्रलापेन च भावयित्वा निशि रात्रौ रत्नानि गृहीत्वा पलायनम् । अटव्यां तृषितो मृतदेहभावितं जलं पीत्वा स्वजनवर्गं समागम्य रत्नामाभागी जातः ॥ एष दृष्टान्तः, अयमर्थोपनयः[भा. ५८५९]
वणियत्थाणी साहू, रतनत्थाणी वता तु पंचेव ।
उदयसरिसं च वंतं, तमादितुं रक्खते तानि ॥
वृ-वणिक्स्थानीयाः साधवः, रत्नस्थानीयानि पञ्च महाव्रतानि, तुशब्दस्यानुक्तसमुच्चयार्थत्वात् तस्करस्थानीया उपसर्गा अटवीस्थानीया द्रव्यापदादय इत्यपि द्रष्टव्यम्, मृतोदकसध्शं वान्तम्, तत् कारणे आपिबन् 'तानि' महाव्रतान्यात्मानं च रक्षति । कथं पुनरापिबेद् ? इत्याहभा.य (५८६०] दियरातो अन्न गिण्हति असति तुरंते व सत्ये तं चेव । निसि लिंगेणऽन्नं वा, तं चैव सुगंधदव्वं वा ॥
वृ- अध्वशीर्षके मनोज्ञं भुक्तं परं वान्तं ततो दिवा सत्रो वाऽन्यद गृह्णाति । अलभ्यमानेवा 'निशि' रात्रावन्यलिङ्गेनान्यद् गृह्णाति । तस्याप्यभावेसार्थे वा त्वरमाणे 'तदेव' वान्तं गृहीत्वा चातुर्जातकादिना सुगन्धिद्रव्येण वासयित्वा भङ्क्ते, न कश्चिद् दोषः ॥
मू. (१५३) निग्गंधस्स य गाहावइकुलं पिंडवायपडियाए अनुष्पविट्ठस्स अंतोपडिग्गहंसि पाणाणि वा बीयाणि वा रए वा परियावज्जेज्जा, तं च संचाएइ विगिंचित्तए वा विसोहित्तए वा तं पुव्वामेव लाइया विसोहिया विसोहिया ततो संजतामेव भुंभेज्ज वा पिबेज वा । तं च नो संचाएइ विगिंचित्तए वा विसोहित्तए वा तं नो अप्पणा भुंजेज्जा नो अन्नेसिं दावए, एगंते बहुफासुए पएसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org