SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९९ २९९ उद्देशक ः ५, मूलं-१५२, [भा. ५८४१] अस्यैवार्थस्य सुखावबोधार्थमिमा प्रस्ताररचनामाह[भा.५८४२] खेतंतो खेत्तबहिया, अप्पत्ता बाहि जोयण दुगेय। चत्तारि अट्ठ बारसऽजग्ग सुव विगिंचणाऽऽदियणा ।। वृ-इहोधिःक्रमेणाष्टौ गृहाणि स्थापनीयानि, तिर्यक् पुनश्चत्वारि, एवं द्वात्रिंशद् गृहकाणि कर्तव्यानि। प्रथमगृहाष्टकपङ्क्त्यामधोऽधएतेऽष्टौ पुरुषविभागालेखितव्याः-येतत्रैवगन्तुकामा यतनाप्राप्ता ये च वासत्वाय यतनाकारिण एष एकः पुरुषविभागः १।ये तु तत्रैव गन्तुकामा एवायतनयाप्राप्ता वासत्वायश्चायतनाकारिण एष द्वितीयः॥येतुअन्यत्र गन्तुकामास्ते क्षेत्रान्तः क्षेत्रबहिर्वा आगता भवेयुः । ये क्षेत्रान्तस्ते प्राप्तभूमिका उच्यन्ते एष तृतीयः ३ । ये तु क्षेत्रबहिस्तेऽप्राप्तभूमिका उच्यन्ते, तेच योजनादागताः षष्ठः । अष्टयोजनादायाताः सप्तमः७। द्वादसयोजनादागताअष्टमः ८ उपरितनतिर्यगायाचतुष्कपङ्ख्या उपरिक्रमेणामी चत्वारो विभागा लेखितव्याः-प्रदोषेऽजागरणं १ वैरात्रिकस्वाध्यायवेलायां स्वपनम् २ उद्गारविवेचनम् ३ उद्गारप्रत्यवगिलनम् ४॥ आदिमचतुष्कपङ्क्त्यांयां द्वितीयगृहादमूनि प्रायश्चित्तानि क्रमेण स्थापयितव्यानि[भा.५८४३] पनगच भिन्नमासो, मासो लहुओ उ पढमतो सुद्धो। मासो तव-कालगुरू, दोहि विलहुओ अ गुरुओय ।। वृ-द्वितीयगृहे पञ्चकम्, तृतीयगृहे भिन्नमासः, चतुर्थे मासलघु । 'प्रथमगृहे शुद्धः, चतुर्थे तु पदे मासःतपसा कालेन चगुरुकः ।यत्र चादिपदेऽपिप्रायश्चित्तं भवति तत्र द्वाभ्यामपि लघुकम्, मध्यपदयोर्द्वयोरपि यथासङ्घयं तपसा कालेन च गुरुकम्॥ [भा.५८४४] लहुओ गुरुओ मासो, चउरो लहुगा यहोति गुरुगाय। छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच ॥ वृ-द्वितीयादिचतुर्पु गृहपङ्क्त्यः सर्वा अमुना प्रायश्चित्तेन पूरयितव्याः- द्वितीयस्यां पहको त्रिषुगृहेषुलघुमासः, चतुर्थे गुरुमासः। तृतीयस्यां त्रिषु गुरुमासः, चतुर्थे चतुर्लघु ।चतुर्थ्यां त्रिषु चतुर्लघु, चतुर्थे चतुर्गुरु । पञ्चम्यां त्रिषु चतुर्गुरु, चतुर्थे षड्लघु । षष्ठयां त्रिषु षड्लघु, चतुर्थे षड्गुरु । सप्तम्यां त्रिषुषड्गुरु, चतुर्थे छेदः । अष्टम्यां पकौ चतुर्पु गृहेषु च्छेद-मूल-ऽनवस्थाप्यपाराञ्चिकानि ॥ तथा चाह[भा.५८४५] जह भणिय चउत्थस्स य, तह इयरस्स पढमे मुणेयव्वं । पत्ताण होइ भतणा, जे जतणा जंतु वत्थव्वे ॥ वृ-यथा पूर्वस्यां पङ्क्तौ चतुर्थे स्थाने भणितम्, गाथायां सप्तम्यर्थे षष्ठी, तथा 'इतरस्याः' अग्रेतन्यः पङ्क्तेः प्रथमेषु त्रिषु स्थानेषु प्रायश्चित्तं ज्ञातव्यम्, अन्त्यपदे पुनस्ततोऽग्रेतनम् । यथा-यतनाप्राप्ता येऽध्वप्रपन्ना ये च वास्तव्या यतनाकारिणः तेषां चतुर्थे स्थाने मासलघुरूपं 'यत्तु' यत् पुनः प्रायश्चित्तमुक्तं तदेव तेषामेवायतनावतामायेषु त्रिषु स्थानेषु भवति, अन्त्यपदे तु मासगुरुकमिति । एवं प्राप्तभूमिकादिष्वपि 'भजना' प्रायश्चित्तरचना विज्ञेया। नवरम्अन्त्यपङ्क्त्यां छेद-मूला-ऽनवस्थाप्य-पाराञ्चिकानि भवन्ति॥ [भा.५८४६] एएण सुत्तन गतं, सुत्तनिवाते इमे तुआदेसा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy