SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २९३ उद्देशकः ५, मूलं-१५१, [भा. ५८१७] तवऽसंथड मीसस्सा, मासादारोवणा इणमो।। वृ-असंस्तृतो नाम षष्ठा-ऽष्टमादिना तपसा क्लान्तो १ ग्लानत्वेन वाऽसमर्थो २ दीर्घाध्वनि वा गच्छन् पर्याप्तं न लभते ३, एष त्रिविधोऽसंस्तृतः । 'विहे तिविहो" ति 'विहे" अध्वनि योऽसंस्तृतः स त्रिविधः, तद्यथा-अध्वप्रवेशेऽध्वमध्येऽध्वोत्तारे च । तत्र तपोऽसंस्तृतस्य निर्विचिकित्सस्य मासादिका इयमारोपणा भवति। "मीसस्स"त्ति मिश्रो नाम-विचिकित्सासमापन्नस्तस्यापि मासादिरारोपणा कर्तव्या। साचोत्तरत्राभिधास्यते । इहापि पूर्वक्रमेणषोडश लताः कर्तव्याः, कालनिष्पन्नंच प्रायश्चित्तंप्राग्वत्॥द्रव्य-भावप्रायश्चित्तयोस्त्वयं विशेषः-तपोऽसंस्तृतो विकृष्टतपःक्लान्तः पारणकेऽनुद्गतेऽस्तमिते वा उदिता-ऽनस्तमितुध्या भक्त-पानीये भुञानो यदाऽनुद्गतमस्तमितं वा जानाति ततः परं भुआनास्येद् प्रायश्चित्तम्[भा.५८१८] एक्क-दुग-तिनि मासा, चउमासा पंचमास छम्मासा। सव्वे वि होंति लहुगा, एगुत्तरवड्डिया जेणं ॥ वृ-संलेखनाशेषं यदिज्ञातेभुङ्क्तेतत एकमासिकम्।पञ्चकवलान् समुद्दिशति द्विमासिकम्। दश लम्बनान् समुद्दिशति त्रैमासिकम् । पञ्चदश कवलान् भुानस्य चतुरमासिकम् । विंशतिं भुञानस्य पञ्चमासिकम् ।अथपञ्च कवला विशुद्धभावेन समुद्दिष्टाः शेषान् पञ्चविंशतिकवलान् ज्ञाते भुङ्क्ते ततः पाण्मासिकम् । एतानि सर्वाण्यपि लघुकानि प्रायश्चित्तानि भवन्ति । कुतः? इत्याह-येन कारणेनैकोत्तरवृद्धया द्विव्यादिरूपया अमूनि वर्द्धितानि ॥इदमेव व्यनक्ति[भा.५८१९] दुविहाय होइ वुट्टी, सहाणे चेव होइ परठाणे । - सट्ठाणम्मि उ गुरुगा, परठाणे लहुग गुरुगावा।। वृ-द्विविधाच भवति वृद्धिः। तद्यथा-स्सस्थानवृद्धि परस्थानवृद्धिश्च । स्वस्थानवृद्धिर्नियमाद् गुरुका भवति, तथाहि-यदामासलघुकामासमेवस्वस्थानंसङ्कामतितदा नियमामासगुरुकमेव, एवं द्विमासलघुकाद्विमासगुरुकम्, यावत्षण्मासलघुकात्षण्मासगुरुकम्। परस्थानवृद्धिस्तु विसशसङ्खायाका वृद्धि, यथा-मासाद् द्वौ मासौद, द्वाभ्यां मासाभ्यां त्रयो मासाः, एवं यावत् पञ्चमासात्षण्मासाः। एषापरस्थानवृद्धिलघुकावागुरुका वा भवेत्।तत्र लघुकस्थानादारब्धा लघुका गुरुकस्थानादारब्धा गुरुका भवति । अत्र च मासलघुकादारब्धा अतः सर्वाण्यपि लघूनि द्रष्टव्यानि॥ [भा.५८२०] भिक्खुस्स ततियगहमे, सट्ठाणं होइ दव्वनिष्फन । भावम्मि उ पडिलोमं, गणि-आयरिय विएमेव॥ वृ-भिक्षोर्द्धितीयवारंवैमासिकाद्वारब्धंछेदेतिष्ठति, तृतीयवरंग्रहणे त्रैमासिकादारब्धं स्वस्थानं' मूलं यावद् नेयम् । एवंद्रव्यनिष्पन्नंप्रायश्चित्तमुक्तम्। भावनिष्पन्नं पुनरेतदेवप्रतिलोममन्तव्यम्। गणिन आचार्यस्यापि द्रव्य-भावयोरुभयोरप्येवमेव प्रायश्चित्तम् । नवरम्- उपाध्यायस्य द्वैमासिकादारब्धं त्रिभिवारैरनवस्थाप्ये, आचार्यस्य त्रैमासिकादारब्धं त्रिभिवारैः पाराचिके पर्यवस्यति ॥गतस्तपोऽसंस्तृतः । अथ ग्लानासंस्तृतमाह[भा.५८२१] एमेव य गेलने, पट्ठवणा नवरि तत्थ भिन्नेणं। ___ चउहि गहमेहि सपदं, कास अगीतत्थ सुत्तं तु॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy