SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २९१ उद्देशकः ५, मूलं-१५१, [भा. ५८०७] छिन्नभक्तो वा सोऽसंस्तृतः । निर्विचिकित्सपद व्याख्याति[भा.५८०८] निस्संकमनुदितोऽतिच्छितो व सूरो त्ति गेण्हती जो उ। उदित धरेते विहु सो, लग्गति अविसुद्धपरिणामो॥ वृनर्विचिकित्सो नाम निशङ्कमनुदितोऽतिक्रान्तो वा सूर्य इति मन्यते । एवं यो निशङ्कितेन चेतसा गृह्णातिसयद्यपि उदिते ध्रियमाणेवा' अनस्तमितिरवौगृह्णातितथाप्यविशुद्धपरिणामतया प्रायश्चित्ते लगति॥ __ [भा.५८०९] एमेव य उदिउत्ति व, धरइ त्ति व सढमुवगतं जस्स। स विवज्जए विसुद्धो, विसुद्धपरिणामसंजुत्तो॥ कृएवमेवयस्य सोढं' निसन्दिग्धंचित्तेउपगतम्-यदुतादित्य उदितः ध्रियतेवा' नाद्याप्यस्तमेति सयद्यपि 'विपर्यये' विपर्यासज्ञाने वर्ततेतथापिविशुद्धपरिणाम इतिकृत्वा विशुद्धः' नप्रायश्चित्ती॥ अथ यदुक्तं सूत्रे-“अहपुन एवंजाणेजा-अनुग्गए सूरिए अत्थमिएव"तितत्रोद्गतमनस्तमितं वाविंचेतसि कृत्वा गृहीतं पश्चात् पुनतिं यथा-अनुद्गतोऽस्तमितोवा; कथं पुनस्तद् ज्ञातम्? इत्याह[भा.५८१०] समि-चिंचिणिमादीणं, पत्ता पुष्फा य नलिनिमादीणं। उदय-ऽत्थमणं रविणो, कहिंति विगसंत-मउलिंता ।। वृ-शमी-चिञ्चिणिकादीनां तरूणां पत्राणि निलीनीप्रभृतीनां च पुष्पाणि विकसन्ति सन्ति रवेरुदयं कथयन्ति । एतान्येव मुकुलयन्ति सन्तिरवेरस्तमयनं कथयन्ति॥ कथं पुनरादित्य उदितोऽस्तमितो वा न दृश्यते? इत्याह[भा.५८११] अब्म-हिम-वास-महिया-महागिरी-राहु-रेणु-रयछनो। मूढदिसस्स व बुद्धी, चंदे गेहे व तेमिरिए। वृ-अम्रसंस्तृते गगने, हिमनिकरेवापतति, वर्षेणवामहिकयावापतन्याछादिते, महागिरिणा वा अन्तरिते, राहुणा वा सर्वग्रहणेनोदया-ऽसतमनयोर्गृहीते रवी, रेणुः-कटकगमनाद्युत्खाता धूलि रजः-औत्पादिकं ताभ्यां चा छन्न उदितोऽस्तमितो वा रविन ज्ञायते । दिग्मूढो वा कश्चिद् अपरां दिशंपूर्वांमन्यते, सनीचमादित्यं विलोक्य 'उद्कतमात्रआदित्यः' इतिबुध्या भक्त-पानं गृहीत्वा वसतिं प्रविष्टो यावद् मुक्तस्तावदन्धकारं जातम्, ततो जानाति- अस्तमितेऽहं भुक्त इति । अथवा 'गेहे' गृहाभ्यन्तरे कारणजाते दिवा सुप्तः, प्रदोषे चन्द्रे उदिते विबुद्धो विवरण ज्योत्स्ना प्रविष्टां दृष्ट्वा चिन्तयति-एष आदित्यातपः प्रविष्टः; स च तैमिरिको मन्दं मन्दं पश्यति ततो गृहिणा निमन्त्रितो भुक्तः । एवमादिभिः कारणैरनुदितमुदितं मन्येत उदितं वाऽनुदितम्, अस्तमितमप्यनस्तमितं अनस्तमितमप्यस्तमितम्॥ततः[भा.५८१२] सुत्तं पडुच्च गहिते, नातुं इहरा उ सो न गेहंतो। जो पुन गिण्हति नातुं, तस्सेगट्ठाणगं वड्डे ॥ वृ- यद्युद्गतोऽनस्तमितो वा इतिबुध्या सूत्रे प्रतीत्य “उग्गयवित्तीए अनत्थमियसंकप्पे" इति सूत्रप्रामाण्येन गृहीतं पश्चाच्च ज्ञातम् ‘अनुद्गतोऽस्तमितो वारवि' ततो यद् मुखे यच्च पाणौ यच्च प्रतिग्रहे तत् सर्वमपि व्युत्सृजेत् । 'इतरथा' यद्यसौ पूर्वमेवानुदितमस्तमितं वा अज्ञास्यत् Jain Education International For Private & Personal Use Only __www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy