________________
२८८
बृहत्कल्प-छेदसूत्रम् -३-५/१५१
सम्वविसुद्धा उ भवे, चउत्थलतिया उदियचित्ते ॥ वृ-आदित्य उद्गतोऽनुग्दतोवा भवतु सनियमादुद्गतं मन्यत इत्युद्गतमनःसङ्कल्प उच्यते। तस्य प्रथमलता-उद्गतमनःसङ्कल्पोऽनुदितगवेषी अनुदितग्राही अनुदितभोजी १ । एवमेव च द्वितीयलताऽपि द्रष्टव्या, नवरमादिपदे अन्त्यपदे च सा शुद्धा मध्यमे पदद्वयेऽशुद्धा २॥ दृतीयलतायामेक गवेषणापदमशुद्धम् शेषाणि' सङ्कल्प-ग्रहण-भोजनपदानि त्रीण्यपि शुद्धानि ३।चतुर्थीतुलता सर्वेषुपदेषुशुद्धा४। एताश्चतस्रऽप्युदितचित्तविषया लताभावस्य विशुद्धतया शुद्धाः प्रतिपत्तव्याः। एवमस्तमिता-ऽनस्तमितसङ्कल्पयोरप्यष्टौ लता भवन्ति ।। तासामेव विभागमुपदर्शयति[भा.५७९५] अत्थंगयसंकप्पे, पढम धरेंतेसि गहण भोगी य ।
दोसंतेसु असुद्धा, बितिया मज्झे भवे सुद्धा ।। वृ-इहास्तमितमनस्तमितं वारविंयो नियमादस्तमितंमन्यते सोऽस्तङ्गतसङ्कल्पः, तस्य प्रथमा लता-अस्तमितसङ्कल्पोऽनस्तमितगवेषीअनस्तमितग्राहीअन्स्तमितभोजी १;अतएवाह-प्रथमायां लतायां “धरेंतेसि"त्ति ध्रियमाणे सूर्ये भक्त-पानस्य एषणं ग्रहणं भोजनं च 'अस्तङ्गतो रवि' इतिबुध्या करोति । द्वितीया तुलता 'द्वयोः' आद्यन्तरपदयोरशुद्धा 'मध्ये गवेषणाग्रहणपदयोः शुद्धा २॥ [भा.५७९६] ततिया गवसणाए, होति विसुद्धा उ तीसु अविसुद्धा।
चत्तारि वि होति पदा, चउत्थलतियाए अत्थमिते ।। वृ- तृतीया गवेषणायां विशुद्धा 'त्रिषु' शेषेषु सङ्कल्पादिष्वविशुद्धा ३ । चतुर्थलतायां चास्तमितविषयत्वात्चत्वार्यपि पदान्यविशुद्धानि । अस्तमितमनःसङ्कल्पः' इतिकृत्चतस्रोऽप्येता अविशुद्धाः ४॥ अथ विशुद्धलता आह[भा.५७९७] अनत्थंगयसंकप्पे, पढमा एसीय गहण भोगी य।
मन एसि गहणसुद्धा, बितिया अंतम्मि अविसुद्धा ॥ वृ- अस्तमितमनस्तमितं वा सूर्यं यो नियमादनस्तमितं मन्यते तस्य प्रथमा लता, अनस्तमितसङ्कल्पोऽनस्तमितगवेषी अनस्तमितग्राही अनस्तमितभोजी । अत एवाह-“पढमा एसी व गहणे भोगी य" त्ति प्रथमायामनस्तमितैषी अनस्तमितग्रहण-भोजी चेति । द्वितीया तु लता मनःसङ्कल्पैषण-ग्रहपदेषु त्रिषु वशुद्धा अन्त्यपदे अविशुद्धा॥ [भा.५७९८] मन एसणाए सुद्धा, ततिया गह-भोयणेसु अविसुद्धा ।
संकप्पे नवरि सुद्धा, तिसुवि असुद्धा उ अंतिमिया॥ वृ-तृतीयलता मनःसङ्कल्पे एषणेच शुद्धा ग्रहणे भोजने चाविशुद्धा । अनत्या नाम' चतुर्थी लता सा नवरं सङ्कल्पपदे विशुद्धा रोषेषु 'त्रिषु' गवेषण-ग्रहण-भोजनपदेषु अशुद्धा ॥
अतराष्टास्वप्यविशुद्धलतासु प्रायश्चित्तमाह[भा.५७९९] पढमाए बितियाए, ततिय चउत्थीए नवम दसमाए।
एक्कारस बारसीए, लताए चउरो अनुग्घाता॥ वृ- प्रथमायां द्वितीयस्यां चतुझं नवम्यां दशम्यामेकादश्यां द्वादश्यां चेत्यष्टासु लतासु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org