SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ - उद्देशक : ५, मूलं-१४८, [भा. ५७८३] २८५ भुंजमाणे अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥ म. (१४९) भिक्खू य उग्गयवित्तीए अनत्यमियसंकप्पे संथडिए वितिगिंछासमावन्ने असनं वा ४ पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घाइयं ॥ मू. (१५०) भिक्खूय उग्गयवित्तीए अनत्थमियसंकप्पे असंथडिए निव्वितिगिच्छे असनं वा ४पडिगाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राईभोयणपडिसेवणप्पत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्धाइयं॥ मू (१५१)भिक्खूय उग्गयवित्तीएअणत्यमियसंकप्पे असंथडिए वितिगिच्छासमावनेअसनं वा/पडिगाहित्ता आहारमाहारेमाणे जावअन्नेसिंवादलमाणे राईभोयणपडिसेवणप्पत्ते आवाइ चाउम्मासियं परिहारहाणं अनुग्घाइयं॥ वृ-अस्य सूत्रचतुष्टयस्य सम्बन्धमाह[भा.५७८४] अन्नगणं वचंतो, परिनिव्ववितो व तं गणं एंतो। विह संथरेतरे वा गेण्हे सामाए जोगोऽयं ॥ वृ-अधिकरणं कृत्वाऽनुपशान्तोऽन्यगणं व्रजन्परिनिर्वापितो वा भूयस्तमेव गणं आगच्छन् 'विहे' अध्वनि संस्तरणे इतरस्मिन् वा-असंस्तरणे 'श्यामायां' रजन्यामाहारं गृह्णीयात् । एष 'योगः' सम्बन्धः॥ अनेनायातस्यास्य व्याख्या-'भिक्षु' पूर्ववर्णितः, चशब्दाद् आचार्य उपाध्यायश्च परिगृह्यते, उद्गते आदित्ये वृत्ति-जीवनोपायो यस्य स उद्गतवृत्तिकः; पाठान्तरं वा-“उग्गयमुत्तीए"ति, मूर्तिः-शरीरम्, उद्गते रवौ प्रतिश्रयावग्रहाद् बहि प्रचारवती मूर्तिरस्य इति उद्गतमूर्तिकः, मध्यपदलोपी समासः ।अनस्तमिते सूर्ये सङ्कल्पः-भोजनाभिलाषो यस्य सोऽनस्तमितसङ्कल्पः । संस्तृतो नाम-समर्थस्तदिवसं पर्याप्तभोजी वा। “निव्वितिगिछे" त्ति विचिकित्सा-चित्तविप्लुति सन्देह इत्येकोऽर्थः, सा निर्गता यस्मात् स निर्विचिकित्सः, उदितोऽनस्तमितो वा रविरित्येवं निश्चयवानित्यर्थः । एवंविधविशेषणयुक्तोऽशनं वा पानं वा स्वादिमं वा स्वादिमं वा प्रतिगृह्य आहारम् ‘आहरन्' भुञ्जानोऽथ पश्चादेवं जानीयात्-अनुद्गतः सूर्योऽस्तमितो वाः एवं विज्ञाय "से" तस्य यच्चमुखे प्रक्षिप्तं यच्च पाणावुत्पाटितं यच्च प्रतिग्रहे स्थितंतद् ‘विविञ्चन्वा' परिष्ठापयन् 'विशोधयन्वा' निरवयवंकुर्वन् 'नो' नैवभगवतामाज्ञामतिकामति । 'तद्' अशनादिकंआत्मना भुजानोऽन्येषांवाददानोरात्रिभोजनप्रतिसेवनप्राप्त आपद्यतेचातुर्मासिकंपरिहारस्थानमनुद्धातिकम्। ___ एवमपरमपि सूत्रत्रयं मन्तव्यम् ।नवरं द्वितीयसूत्रे-संस्तृतोविचिकित्सासमापन्नश्चयोभुङ्क्ते। विचिकित्सासमापनो नाम-'किमुदितोऽनुदितो वा रवि' अथवा-'अस्तमितोऽनस्तमितो वा?' इति सन्देहदोलायमानमानसः । एवं भुञानस्यान्येषां वा ददानस्य चतुर्गुरुकम् । तृतीयसूत्रे"असंथडिए"त्ति 'असंस्तृतः' अध्वप्रतिपन्नः क्षपको ग्लानो वा भण्यते, सः 'निर्विचिकित्सः' 'नियमादनुद्गतोऽस्तमितो वा रवि' इत्येवं निसन्देहं जानानो यदि भुङ्क्ते तदापि चतुर्गुरुकम्। शेषंप्रथमसूत्रवत्॥चतुर्थसूत्रे-असंस्तृतोवचिकित्सासमापनश्चयोभुङ्क्तेस आपद्यते चातुर्मासिकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003324
Book TitleAgam Suttani Satikam Part 20 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy